SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 102 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. वेद: Folios-76. Condition of Ms.-Good. Lines on a page-12. Correct or incorrect-InLetters in a line-17. correct. Age of Ms. Appears to be | Complete or incomplete-Inmodern. | complete. उपक्रमः फलाख्यचमसो भक्षो राज्ञो यज्ञ प्रकीर्तितः । उच्यते राजयज्ञेऽस्मिन् विशेषः स्तोत्रशस्त्रतः योः ॥ तदेतत्प्रतिजानीते-अथातः स्तुतशस्त्रयोरेव इति । अथ राज्ञो भक्षे विशेषकथनानन्तरं यतः स्तुतशस्त्रयोर्विशेषो जिज्ञासितः अतः कारणात्तयोरेव विशेष उच्यत इति शेषः । तं विशेषं वक्तुमादौ विशेषरहितमंशं दर्शयति ऐकाहिकं प्रात इति ॥ उपसंहारः एवं व्रतमाचरतः फलं दर्शयति--अपि ह यद्य. इममूर्धा द्विषन्भवति क्षिप्रं हैवैनं स्तृणुते स्तृणुत इति । अस्य राज्ञोऽनुष्ठातुः द्विषन् शत्रुः यद्यश्ममूर्धा पाषाणसदृशशिरस्को भवति । अतिप्रबल इत्यर्थः । तथाऽप्ययं कर्मविशेषः क्षिप्रमेवैनं शत्रु स्तृणुते हिनस्ति । अभ्यासोऽध्यायसमाप्तयर्थः॥ इति श्रीमद्राजाधिराजराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरन्धरस्य सायणाचार्यस्य कृतौ माधवीये वेदार्थप्रकाशे ऐतरेयब्राह्मणभाष्ये चत्वारिंशेऽध्याये पञ्चमः खण्डः समाप्तः ॥ ॥ अष्टमपश्चिका समाप्ता ॥ प्रतिपाद्यविषयः एतद्भाष्यमूलभूते No. 76 कोशे निर्दिष्टा ऐतरेयब्राह्मणीयाष्टमपञ्चिकागता विषया एवैतत्कोशदृश्यमाने भाष्ये मूलार्थनिरूपणपूर्वकं प्रकाश्यन्ते ॥ वक्तव्यविशेषः कोशेऽस्मिन् सायणीयं समूलानुवादमैतरेयब्राह्मणभाष्यमष्टमपश्चिकामात्रस्य परिदृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy