SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं] GOVERNMENT ORIENTAL LIBRARY, MYSORE 99 No. 86 (B5). ऐतरेयवाह्मणभाष्यं वेदार्थप्रकाशाख्यम्. Aitareya-Brāhmaṇa-Bhāșyam, styled Vedārthaprakāśa. Author-Sayana. Size-71 x 61 inches. Substance-Paper. Character-Telugu. Folios-74. Condition of Ms.—Good. Lines on a page-13. Correct or incorrect-InLetters in a line-23. correct. Age of Ms.-Appears to be | Complete or incomplete-In_modern. complete. उपक्रमः-- रेतःप्राणप्राप्तजन्मप्रतिष्ठाक्लप्ति शिल्पैर्यज्ञसंस्काररूपम् । अग्निष्टोमे शिल्पशस्त्रावक्लप्तिं नाराशंस्यान्प्राह कुम्भाय शस्त्रम् ॥ वर्णितं शस्त्रजातं तु होतृहौत्रकगोचरम् । पशोरुपवतीयस्य विभागस्त्वथ कथ्यते ॥ आश्वलायनः सत्रिणां धर्मेष्वेवमाह -"सुत्यासु हविरुच्छिष्टभाज एव स्युर्धानाः करम्भः परिवापः पुरोडा (ळा) शः पयस्या इति तेषां यद्यत्कामयेरन् तत्तदुपविगुल्फयेयुः” इति । प्राणधारणाय यथा पर्याप्यते तथा हविश्शेषस्याधिक्येन सम्पादनमुपरितनं(विगुल्फन)। एवंविधान् हविशेषभक्षानुक्ता पुनरप्यन्त एवमुवाच-“अपिवाऽन्यत्र सिद्ध गार्हपत्ये पुनरधिश्रित्योपव्रतयेरनन्यान्वा पथ्यान्भक्षणा( साना )मूलफलेभ्य एतेन वर्तयेयुः पशुना वा” इति । अन्यत्र सिद्धं गृहे पक्कमन्नं पुनरपि गार्हपत्ये सकृदवस्थाप्योपव्रतयेरन्नुपभुञ्जीरन् । अन्यान्वा लड्डुकमण्डकादीन् भक्ष्यान् पथ्यानजीर्णादिदोषरहितान् मूलफलपर्यन्तमिच्छया खीकुर्यात् (युः) । एतेन सुत्यादिदिनेषु सन्निहितेन सवनीयपशुना च वर्तयेयुः जीवनरूपां वृत्तिं संपादयेयुः । इत्येवं सवनीयपशुरूपस्य हविषः शेषभक्षणेन सत्रिणां जीवनमप्यभिहितम् । तस्मिन् पशौ कस्य को Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy