SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 98 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः उपक्रम: हरिः ओं ॥ अथाग्निहोत्रं पयसः प्रशंसा तद्दोहनायातिविनिष्कृतिश्च । तस्य प्रशंसाऽभ्युदिते च होमे ब्रह्मर्त्विजो योऽप्यधीताः ॥ ब्रह्मणः कर्तव्याभिधानेन ग्रावस्तुबुद्धिस्थितिः ? । तस्याग्निष्टोमे कर्तव्यं विधातुमुपाख्यानमाह -" देवा ह वै सर्वचरौ सत्रं निषेदुस्ते ह पाप्मानं नापजघ्निरे तान् होवाचार्बुदः काद्रवेयस्सर्प कपिर्मित्र ( मंन्त्र ) कुदेका वै वो होत्राकृता तां वोsहं करवाण्यथ पाप्मानमपहनिष्यध्वं इति ते ह तथेत्यूचुस्तेषां ह स्म स मध्यन्दिने मध्यन्दिन एवोपासर्प द्राव्णोऽभिष्टौति पुरा कदाचिद्देवाः ! (होत्राकृता तांवोऽहंकरवा एवपाप्मानमपहनिष्यध्वं इति तद्देवाः) सर्वचरुनाम के देशविशेषे सत्रं कञ्चिदनुष्ठितवन्तः । ते देवास्तेन सत्रेण स्वकीयं पाप्मानं दारिद्र्यहेतुं नापजघ्निरे न विनाशितवन्तः ॥ 1 उपसंहारः--- ब्राह्मणाच्छंसिना शंसितव्यो योऽयं वृषाकपिः सोऽयमैन्द्रः, पेतशप्रलापश्च सर्वच्छन्दस्स्थानीयः । तथास [ति] प्रमंहिष्ठायेत्यादिक इन्द्रदेवताके जगतीच्छन्दस्के यः कामोऽस्ति स कामः तत्र वृषाकपि (पा) वैतशप्रलापे च प्राप्तो भवति । अथ अपिचेदमवद्रष्ट (प्स) इत्यादिकं सूक्तमैन्द्रावार्हस्पत्यम् । तत्रत्यान्तिमा परिधानया चैन्द्रावार्हस्पत्या । तत्रोभयवेन्द्रनिमित्तः काम उपाप्तो भवति । तस्मात्कारणात्प्रा मंत्र सभूप (संभूय) न संशंसेत् ॥ अभ्यासोऽध्याय समाप्तयर्थः ॥ ॥ इति त्रिंशाध्याये दशमः खण्डः ॥ ॥ षष्ठपश्ञ्चिका समाप्ता ॥ — .. प्रतिपाद्यविषयः एतद्भाष्यमूलभूते No. 76 कोशे प्रदर्शिता ऐतरेयब्राह्मणीयपष्ठपञ्चिकागता विषया एवैतत्कोशपरिदृश्यमाने भाष्ये मूलार्थविशदीकरणपूर्वकं विव्रियन्त ॥ वक्तव्यविशेषः 1 कुण्डलितग्रन्थोऽधिक इति भाति. " · . Shree Sudharmaswami Gyanbhandar-Umara, Surat कोशेऽस्मिन् समूलानुवादं सायणीयैतरेय ब्राह्मणभाष्यं षष्ठपञ्चिकामात्रस्य दृश्यते ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy