SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं] GOVERNMENT ORIENTAL LIBRARY, MYSORE 97 उपसंहारः-- जातवेदस्यायामृच्यच्युतत्वलिङ्गं दर्शयति-'जातवेदसे सुनवाम सोममिति जातवेदस्याऽच्युता' इति । प्रथमेऽहन्यस्या ऋचो विहितत्वादच्युतत्वम् । सूक्तान्तरे लिङ्गं दर्शयति-"यज्ञेन वर्धत जातवेदसमिति जातवेदस्य वृधन्वद्दितीयेऽहनि द्वितीयस्याह्नो रूपमलो रूपम्" इति । जातवेदोदेवताकत्वं तृ(वृधन्वल्लिङ्गं चात्र विस्पष्टम् । अभ्यासोऽध्यायपरिसमानयर्थः ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे ऐतरेयब्राह्मणे विंशाध्याये चतुर्थः खण्डः ॥ चतुर्थपश्चिका समाप्ता. प्रतिपाद्यविषयः-- एतद्भाष्यमूलभूते No. 76 कोशे प्रदर्शिता ऐतरेयवाह्मणीयचतुर्थपश्चिकागता विषया एवैतत्कोशपरिदृश्यमाने भाष्ये प्रमाणोपन्यासादिपूर्वकं विशदीक्रियन्ते ॥ वक्तव्यविशेषः___ कोशेऽस्मिन् समूलानुवादं सायणीयैतरेयब्राह्मणभाष्यं चतुर्थपश्चिकामात्रस्य परिदृश्यते ॥ No. 85 (B 4). ऐतरेयब्राह्मणभाष्यं वेदार्थप्रकाशाख्यम्. Aitareya-Brāhmaṇa-Bhāṇyam, styled Vedārthaprakāśa. Author -Sāyaṇa. Age of Ms.-Appears to be Substance-Paper. ___modern. Size-7* x 6 inches. Condition of Ms.-Good. Character-Telugu. Correct or incorrect-InFolios-158. correct. Lines on a page-12. Complete or incomplete-InLetters in a line-20. complete. D.C.M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy