SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. प्रतिपाद्यविषयः No. 16 कोशे एतद्भाष्यभूलभूते निर्दिष्टा द्वितीयपश्चिकास्थविषया एवैतत्कोशपरिदृश्यमाने भाष्ये सरलशैल्या प्रमाणोपन्यासादिमुखेन मूर्लाथप्रकाशनपूर्वकं विवियन्ते ॥ वक्तव्यविशेषः कोशेऽस्मिन् समूलानुवादमैतरेयब्राह्मणसायणभाष्यं द्वितीयपञ्चिकामात्रस्य दृश्यते ॥ No. 84 (B 3). ऐतरेयब्राह्मणभाष्यं वेदार्थप्रकाशाख्यम्. Aitareya-Brāhmana Bhāsyam. Author-Sayana. Age of Ms. — Appears to be Substance--Paper. __modern. Size-73x6 inches. Condition of Ms.-Good. Character-Telugu. Correct or incorrect--InFolios-110. correct. Lines on a page-16. Complete or incomplete--InLetters in a line-18. complete. उपक्रमः संस्थेष्टीनां वाग्यमश्च . . . यागा देवी [देवि कानां विशेषाः । संस्थोक्थ्यस्य स्तोत्रशा(श) प्रक्लप्तिः शा(श) स्त्राण्याहुः शा(श) स्त्रिणां होतृकाणाम् ॥ __ ज्योतिष्टोमभेद उक्थ्यः समापितः। अथ पोळशी उच्यते । तद्विषयं शंसनं विधत्ते-" देवा वै प्रथमेना. इन्द्राय वज्रं समभरस्तं द्वितीयेनाहाऽ. सिञ्चस्तं तृतीयेनाला प्रायच्छंस्तं चतुर्थेऽहन् अहरत्तस्माच्चतुर्थेऽहन् षोळशिनं शंसति" इति ॥ अग्नि] टोमोक्थ्यादिसंस्थाविशेषः स्वत. वक्रतुत्वाद्यथा पृथगनुष्ठातुं योग्यस्तथा षोळशी स्वतन्त्रः क्रतुः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy