SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ वेदः दभाष्यप्रणेता यजुर्वेदभाष्य एव स्वात्मानं कौशिकान्वयसंभूतं व्यपदिशति । अयं तु काश्यपान्वयसंभूत इति ग्रन्थारम्भे दर्शनादवसीयते ॥ 1 84 No. 76 (C 460.) ऐतरेय ब्राह्मणम्. Aitareya-Brāhmanam. Substance--Paper. Size—7ŁX42,82X415 inches Character—Deva-nāgari. Folios - 226. Lines on a page-11. उपक्रम: Letters in a line-38. Age of Ms.—Old. Condition of Ms. - Good. Correct or incorrect — Correct. Complete or incompleteComplete. अनिर्वै देवानामवम विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता आग्नावैष्णवं पुरोळाशं निर्वपन्ति दीक्षणीयमेकादशकपालं सर्वाभ्य एवैनं तद्देवताभ्योऽनन्तरायं निर्वपन्त्यग्निर्वै सर्वा देवता विष्णुस्सर्वा देवता एते वै यज्ञस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च तद्यदानावैष्णवं पुरोळाशं निर्वपन्त्यन्तत एव तद्देवानृभुवन्ति तदाहुर्यदेकादशकपालः पुरो ळाशः ॥ उपसंहारः तमेतं ब्रह्मणः परिमरं मैत्रेयः कौषारवः सुत्वने कैशिरये भार्गायणाय राज्ञे प्रोवाच तं ह पञ्च राजानः परिमनुः ततः सुत्वा महज्जगाम तस्य व्रतं न द्विषतः पूर्व उपविशेद्यदि तिष्ठन्तं मन्येत तिष्ठेतैव न द्विषतः पूर्वस्संविशेद्यद्यासीनं मन्येतासीतैव न द्विषतः पूर्वः प्रस्वप्याद्यदि जाग्रतं मन्येत जाप्रियादेवापि ह यद्यस्थाश्ममूर्धा द्विषन् भवति क्षिप्रं हैवैनं स्तृणुते स्तृणुते ॥ इति ऐतरेय ब्राह्मण अष्टमपञ्चिकायां पञ्चमोऽध्यायः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy