SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ संहिता ] Folios--- 60. Lines on a page-27. Letters in a line-24. GOVERNMENT ORIENTAL LIBRARY, MYSORE Age of Ms. – Not too very modern. Subject in brief : '— उपक्रमः - This manscript contains a commentary written in a very lucid manner, on the full text of Purva-archika. The author is Bharataswamin who describes himself as the son of Nārāyaṇa and Yajñadāmbā and a protege of the Hoysala King, Rāmanātha. 73 Condition of Ms. -- Good. Correct or incorrect-Appears to be incorrect. Complete or incompleteComplete. वागर्थोहर (भय) रूपेण भासमानं परेश्वरम् । वन्दे पुरुषमुत्संमुक्सामाभ्यामभिष्टतम् ॥ नत्वा नारायणं देवं तत्प्रसादाप्तधीगुणः । साम्नां श्रीभरतस्वामी काश्यपो व्याकरोत्यूचः ॥ भोसलाधीश्वरे पृथ्वीं रामनाथे प्रशासति । व्याख्या कृतेयं क्षेमेण श्रीरङ्गे वसता मया ॥ श्रवणेनानुगृह्णन्तु सन्तस्तां वीतमत्सराः । अपश्यन्तस्तो दोषानुत्पश्यन्तोऽसतो गुणान् ॥ मन्त्रैस्तद्राह्मणार्पेयच्छन्दोदैवतविद्दिजः । अर्थज्ञश्वाभूते भद्रं यतो नजइधान्यमून्युत ( ज्ञेयान्यमून्यतः) ॥ तथाहि श्रूयते - ' यो ह वा अविदितार्षेयच्छन्दोदैवत ब्राह्मणेन मन्त्रेण ' इत्यारभ्य 'तस्मादेतानि मन्त्रमन्त्रे विद्यात्' इत्यन्तम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat उपसंहारः अथ पुरीषपदानि । तानि सर्वाण्यैन्द्राण्येव । तत्तद्योगात्तत्तन्नियामकत्वेन वाऽग्नयादिपदैस्संबोध्य स्तूयते – एवा एवं हि त्वं उक्त ग(गुणोऽसि | ए [वै] वेति पुनरुक्तिरादरार्थेति । एवं हि त्वं हे अग्ने अग्रस्य नेतरिति एवं हि त्वं हे इन्द्र परमेश्वर, एवं हि त्वं हे पून् पोषक www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy