________________
-
णमोथ्थुणं समणस्स
भगवओ महावीरस्स.
2008990
900000007
°oo000000
ગિરિવર દરશન||.
વિરલા પાવે.
००००००००००००००००००
100००००००००००००००००||
જૈન તીર્થોનો ઈતિહાસ - [प्रवासा५या माहिती साथे]
नामाकृतिद्रव्यभावः, पुनतस्त्रिजगज्जनं । क्षेत्रे काले च सर्वस्मि-बर्हतः समुपासहे ॥१॥
श्रीतीर्थपाथरजसा विरजीभवन्ति, तीर्थेषु बम्भ्रमणतो न भवे भ्रमन्ति । द्रव्यव्ययादि ह्यनिशः स्थिरसंपद् स्युः, पूज्या भवन्ति जगदीशमथार्चयन्ति
॥२॥
श्रीसिद्धाचलतीर्थराजतीलके श्रीपादलिप्ते पुरे, विश्वोपकृतिकं यशोविजयजिनामाङ्कित चादिमं । श्रीमद्ज्ञानविवर्धनं गुरुकुलं जैनं वरं स्थापितं, स श्रीसंयतपुंगवो विजयतां चारित्रराजेश्वरः ॥३॥
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com