________________
प्रशस्ति-संग्रह
तदन्तस्येति वचनादेव । म इति अक्षरे एकस्मिन्नप्याद्यन्तवद्भावात् । संयोगे नपिमिति । अवाह - नत्वाकारादयस्तेषामेवाक्षराणां संज्ञा यथा वृद्धिरादैजिति वृद्धिसंज्ञा तेषामेवाक्षराणां इति न तद्रूपसंज्ञाकरणे प्रयोजनाभावात्तन्मात्राणाम् । यान्यत्र तेषु निकेष्वक्षराण्युपदिष्टधनि तेयां संज्ञाकरणानि प्रयोजनमितितन्मात्राणां सर्वासां संज्ञास्ताः प्रत्यवगन्तव्याः | अथवा शालिनि मालयेदित्यत्र केदवचनं ज्ञापकमन्येषां इति तन्मात्राणां संज्ञा इति । यदि तेषामेव संज्ञा मायाका इति वेदवचनमनर्थकं भवति तस्मात्तः मात्राकरणमेव ।
X
X
X
मध्य भाग (पृष्ठ : ६ पंक्ति ३० )
उपेन्द्रवज्रा रे - पदि शंरे इति व्यामो भवति भवति उपेन्द्रवज्रा नाम | उपेयुपाण्डवेषु स्थितेष्वपि ख्यातपराक्रमेषु ।
अन्तिम भाग :―
पुराभिमन्युं यदि वेजयेनां जयद्रथो रक्षति कङ्कमन्यः ॥
इन्द्रमाला द्वयम् - यदीन्द्रवज्रोपेन्द्रवज्र सहैकस्मिन् श्लोके भवतः । भवति इन्द्रमाला नाम | अम्लानमाला सुरसुन्दरीभिः वृतेन्द्रमाला व्यवते दिवश्चेत् । कालेन नार्या व भुक्तमाला मर्त्या वयं किं जलवुदाभाः ॥
दोधकं लुषे-यदि लुषे इति न्यासो भवति भवति दोधकं नाम । कालविधाविव नाटकवृत्तं दर्शयितुं भुवि सर्वजनेभ्यः | अम्वररंगमसौ गिरिकूटात् सूर्यनटः प्रविशन्निव भाति ॥ रथोद्धता तिलाँ-यदि तिलाविति न्यासो भवति, भवति रथोद्धता नाम | सर्वभावविधितत्त्वदर्शिनः सर्वसत्त्वहितधर्मदेशिनः । अर्हतोऽहमघराशिनाशिनः संस्तुवे विभुवनप्रकाशिनः ॥
स्वागता तिले- यदि तिले इति न्यासो भवति, भवति स्वागता नाम । :: धर्मतीर्थकर मुख्य नमस्ते नाथ नष्टभत्रबीज नमस्ते । बद्धसर्वजनवृत्त नमस्ते हेमनाभजिनमान नमस्ते ॥
X
X
X
X
एकट्या दिलाकियांक समसंख्यानेषु कोष्ठान्तरेद्विगुणान विरचयेत्तांश्चोर्ध्वमेकोनकान् | इत्यन्तावधिमैरुरेव महितः स्याद्वर्धमानाह्वयः छन्दः स्वेकलगादिवृत्तजननस्थानं त्विह ज्ञायते ॥९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
८३
X
www.umaragyanbhandar.com