SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ मथुरा का कंकाली टोला ) (A)०००००००००००००० D००००००००००००० 600०००००००००००००० ०००००००००००००००००००००००० ००००००००००००००००० ००००००००००००००००००००००० ०००००००००००००० ०००००००००००००० हर 27.XXoxolk-X.11.4Kान (C)000000000000000 J०००००००००००००० RTOXILal ES10 ०००००००००००००००००००००००/ १००००००००००००००००० bed 000000000000000000 4००००००००००००००००००००००००(७ 1०००००००००००००००००००००० 1)0000००००००००००००००००० boor ००००००००००००००0000000000 J00000०००००००००००००००० ००००००००००००००००००००० ..०००००००००००००००००००० D०००००००००००००००0000०००००। 11400000०००००००००००००००० ००००००००००००००००० ००००००००००००० मथुरा के कंकालीटीला के खोद काम से पत्थर का ध्वंश विशेष मिला है। जो चित्र ऊपर दिया गया है इसमें ऊपर के भाग में समवसरण के दोनों बाजु तीर्थंकरों की मूर्तियां हैं। बीचे जैन श्रमण कृष्णार्षि की मूर्ति है जिसके एक हाथ में रजोहरण और दूसरे हाथ में मुखवस्त्रिक है। विद्वानों का मत है कि यह वि० सं० के पूर्व दो शताब्दियों जितना प्राचीन है। इस प्राचीनता से सिद्ध है कि जैनसाधु मुँहपत्ती कदीम से हाथ में ही रखते थे। ००००००००००००००००००००००० 1०००००००००००००००००००००००० 0000000000000 १००००००००००००० loo00.000000000000000 90000000000000000000000 1000०.०००००००००००००००० ००००-००००००००००००००००
SR No.034865
Book TitleJain Mandiro ki Prachinta aur Mathura ka Kankali Tila
Original Sutra AuthorN/A
AuthorGyansundar
PublisherRatna Prabhakar Gyan Pushpamala
Publication Year1938
Total Pages34
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy