________________
(१७५) पाद. ५ (मनुष्टुभ् ).
प्रावृजातेति हे भूप मा स्म त्यजत काननम् ।
हरिः शेतेऽत्र नन्वेष मूलराजमहीपतिः ॥ ५ ॥ पाद. ६ ( अनुष्टुम् ).
मूनार्कः श्रूयते शाने सर्वाकल्याणकारणम् ।
अधुना मूलराजस्तु चित्रं लोकेषु गीयते ॥ ६॥ पाद. ७ (अनुष्टुभ् ). मूलराजासिधारायां निमग्ना ये महाभुजः।। उन्मजन्तो विलोक्यन्ते स्वर्गगंगाजलेषु ते ॥७॥ पाद. ८ ( उपजाति ). श्रीमूलराजक्षितिपस्य बाहु-बिभर्ति पूर्वाचनशृंगशोभाम् । संकोचयन् वैरिमुखांबुजानि, यस्मिन्नयं स्फूर्जति चंद्रहासः पाद. ९ (अनुष्टुभ् ).
भसंरब्धा अपि चिरं दुस्सहा वैरिभूभृताम् ।
चंडे(डा)चामुंडराजस्य प्रतापशिखिनः कणाः ॥९॥ पाद. १० (अनुष्टुभ् ).
श्रीमहलमराजस्य प्रतापः कोऽपि दुस्सहः ।
प्रसरन् वैरिभूपेषु दीर्घनिद्रामकल्पयत् ॥ १०॥ पाद. ११ (अनुष्टुभ् )
श्रीदुर्नभेशगुमणेः पादास्तुष्टुविरे न के। लुसद्धिर्मेदिनीपालवालिखित्यरिवारवा ॥ ११॥
॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com