________________
ર૩ અલંકારચૂડામણિ. ૧-૪
मन्त्रादेरौपाधिकी ॥४॥ मन्त्रदेवतानुग्रहादिप्रभवोपाधिकी प्रतिमा। इयमपि पावरणक्षयोपशमनिमित्तव | दृष्टोपाधिनिबन्धनत्वात् त्वौपाधिकीत्युच्यते ।
२४ प्रभावायरित्र सग २२. १४-७३. श्रीहेमचन्द्रसूरिः श्रीसंघसागरकौस्तुभः । विजहारान्यदा श्रीमदणहिल्लपुरं पुरम् ।। ६४ ॥ श्रीसिद्धभूभृदन्येधु(य)राजपाटिकया चरन् । हेमचन्द्रप्रभु वीक्ष्य तटस्थविपणिस्थितम् ॥ ६५ ॥ निरुध्य टिबकासन्ने गजप्रसरमंकुशात् । किंचिद्भणिष्यतेत्याह प्रोवाच प्रभुरप्यथ ।। ६६ ॥ कारय प्रसरं सिद्धहस्तिराजमशंकितम् । त्रस्यन्तु दिग्गजाः किं तैर्भूस्त्वयैवोधृता यतः ॥ ६७ ।। श्रुत्वेति भूपतिः प्राह तुष्टिपुष्टः सुधीश्वरः । मध्याहे मे प्रमोदायागन्तव्यं भवता सदा ॥ ६८ ॥ तत्पूर्वदर्शनं तस्य जज्ञे कुत्रापि मत्क्षणे । भानन्दमन्दिरे राझा यात्राजयमभूत्पभोः ॥ ६९ ॥ अन्यदा सिद्धराजोऽपि जित्वा मालवमंडलम् । समाजगाम तस्मै वा(चा)शिर्ष दर्शनिनो ददुः ॥७॥ तत्र श्रीहेमचंद्रोऽपि सूरिरिकलानिधिः । उवाच काव्यमव्ययमतिमा(सा)य निदर्शनम् ॥ १ ॥
तथाहिभूमि कामगवि स्वगोमवरसैरासिञ्च रत्नाकरामुकास्वस्तिकमावनुवमुडुप त्वं पूर्णकुम्भीमव ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com