SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ (१५०) ૭ મંગળની પાંચમી ગાથા પછી તુરત જ ગg ઉપલાતમાં આપણે વાંચીએ છીએ કે પૂ. ર. પંકિત ૩ इह किल शिष्येण विनीतविनयेन श्रुतजलधिपारंगमस्य क्रियापरस्य गुरोः समीपे विधिना सर्वमध्येतव्यम् । ततो भव्योपका राय देशना शनाशिनी विले(धे)या । तद्विधिश्चायम् । अस्खलितममिलतमहीनाक्षरं सूत्रम् । अग्राम्यललितभंग्यार्थः कथ्यः। काव्यगुप्तेन परितः सभ्येषु दत्तदृष्टिना यावदर्थावबोधं वक्तव्यम् । वक्तुः प्रायेण चरितैः प्रबन्धैश्च कार्यम् । तत्र श्रीऋषभादिवर्धमानान्तानां पक्रयादीनां राज्ञामृषीणां चार्यरचितानां वृत्तानि चरितानि उच्यन्ते । तत्पश्चात्कालझसा(गता )नां तु नराणां वृत्तानि प्रबन्धा इति । ૮ પ્રબંધચિંતામણિ પૂ.૧ श्रीगुणचन्द्रगणेशः प्रबन्धचिन्तामणि नवं ग्रन्थम् । भारतमिवाभिरामं प्रथमादर्शऽत्र निर्मितवान् ॥ ५ ॥ सुशं श्रुतत्वान्न कथाः पुराणाः प्रीपन्ति चेतांसि तथा बुधानाम् । वृत्तैस्तदासनसतां प्रबन्धचिन्तामणिग्रन्थमहं तनोमि ॥ ६ ॥ बुधैः प्रबन्धाः स्वधियोच्यमाना भवन्त्यवश्यां(श्य) यदि मिनभावाः । अन्धे तथाप्यत्र सुसम्प्रदाय रटेन चर्चा चतुरैर्विघेया ॥ ७ ॥ ૯ જુએ પ્રભાવચરિત્ર સર્ચ ૨૨. લેક ૯. ત્યાં એ શહેરને પ્રભાવની મજબુત રંગભૂમિ તરીકે વર્ણવવામાં આવ્યું છે અને ૧૬ મી સેંધ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034844
Book TitleHemchandracharya
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherMotichand Girdharlal Kapadia
Publication Year1934
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy