________________
गुर्वावली। श्रीजगञ्चन्द्रसूरीन्द्रे स्वर्गतेऽसावनेहसम् । कियन्तं विनयी जज्ञे श्रीदेवेन्द्रगणेश्वरे ॥२६॥ विहरत्यन्यदा तस्मिन् गणेन्द्रे मालवे चिरम् । तस्थौ श्रीस्तम्भतीर्थे ऽसौ पूजितः पूर्वसंस्तुतैः॥२७॥ चैत्यादिद्रव्यसंस्कारदूषिता वृहतीति या। प्रसिद्धा तत्र शालाऽ भूद् वृद्धगच्छगुरुस्थितेः॥२८॥ पार्श्वस्थाऽवस्थता भुक्ता त्यक्ता शुद्धक्रियादृतौ । श्रीजगच्चन्द्रसूरीन्द्रैर्देवेन्द्रगुरुणाऽपि सा ॥२९॥ तस्यां लोकानुरोधेन नित्यवासप्रमादभाक् । आत्मसात्कृतलोकोऽसौ तस्थौ द्वादशवत्सरीम्॥३०॥ सामाचारी स दुष्पालां किंचिच्छिथिलयन्नपि । गच्छमावर्जयामासानुकूलाचरणादिभिः ॥३१॥ गुर्वादेशं विना दीक्षादीनि कार्याणि चाऽसृजन् । आगतेऽथ गणाधीशे विनयं नाकरोत्तथा॥३२॥ नोदितो नित्यवासेऽपि निर्ममेत्यादि सोऽपठत् । आचारभ्रंशभीरुस्तत् श्रीदेवेन्द्रगणाधिपः ॥३३॥ संविग्नपरिकराढ्यो बोधानह प्रमादिनं ज्ञात्वा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com