SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ સત્તરમું શ્રી પાંડરીક અધ્યયન. [ २५ अभिक्कमे तं पुक्खरिणिं जावं जावं च णं अभिक्कमे तावं तावं च णं महंते उदए महं ते सेए जाव अंतरा पोक्खरिणीए सेयंसि णिसन्ने तच्चे पुरिसैजाए ॥सूत्र ४॥ अहावरे चउत्थे पुरिसजाए अह पुरिसे उत्तराओ दिसाओ आगम्म तं पुक्खरिणं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपाडरीयं अणुपुव्वट्रियं जात्र पडिरूवं ते तत्थ तिनि पुरिस जाते पासति पणे तीरं अपत्ते जाव सेयंसि णिसन्ने, तए णं से पुरिसे एवं वयासी - अहो णं इमे पुरिसा अखेयन्ना जाव णो मग्गस्स गतिपरक्कमण्णू जण्णं एते पुरिसा एवं मन्ने अम्हे एतं पउमवर पोंडरीयं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034836
Book TitleGujarati Bhashani Utpatti Kevi Rite Thai
Original Sutra AuthorN/A
AuthorManekmuni
PublisherChotalal Nathalal Kathorwala
Publication Year1931
Total Pages172
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy