________________
२२]
સૂયગડાંગ સૂત્ર ભાગ ૪ થે. वयासी-अहोणं इमे पुरिसे अखेयत्रे अकुसले अपंडिए अवियत्ते अमेहावी बाले णो मग्गत्थे णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णूजन्नं एस पुरिसें,अहं खेयन्ने कुसले जाव पउमवरपोंडरीयं उनिक्खिस्सामि, णो य खलु एयं पउवरपोंडरीयं एवं उन्निक्खेयव्वं जहा णं एस पुरिसे मन्ने, अहमसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले मम्मन्थे मग्गविऊ मग्गस्स गतिपरकमण्ण अहमेंयं पउमवरपोंडरीयं उत्रिक्खिस्सामित्ति कह इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरिणं,जावं जावं चणं अभिकमेइ तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयंणों हव्वाए णो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com