________________
સત્તરમું શ્રી પિંડરીક અધ્યયન.
[२७ अह भिक्खू लूहे तीरटी खेंयन्ने जावगतिपरक्कमण्णू अन्नतराओ दिसाओवा अणुदिसाओ वा आगम्म तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं जावपडिरूवंते तत्थ चतारी पुरिसजाए पासति पहीणे तीरं अपत्ते जाव पउमवरपोंडरीयं णो हव्वाए णो पाराए अंतरा पुक्खरिणीए सेयसि णिसन्ने, तएणं से भिक्खू एवं वयासी-अहोणं इमे पुरिसा अखेयन्ना जाव णो मग्गस्स गतिपरक्कमण्णू, जं एते पुरिसा एवं मन्ने अम्हे एवं पउमवरपोंडरीयं उन्निक्खिस्सामो, णो य खलु एवं पउमवरपोंडरीयं एवं उन्निक्खेतव्वं जहा गं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com