________________
मांसाशिषु दया नास्ति न सत्यं मद्यपायिषु ।
धर्मभावो न जीवेषु मधूदुम्बरसेविषु ॥ १५॥ चित्ते म्रान्तिर्जायते मद्यपानात् भ्रान्तं चित्तं पापचर्यामुपैति । पापं कृत्वा दुर्गति यान्ति मूढास्तस्मान्मयं नैव देयं न पेयं ॥१६॥
अणुव्रतानि पंचैव त्रिःप्रकारं गुणवतम्।।
शिक्षावतानि चत्वारि इत्येतद् द्वादशात्मकम् ॥ २२ ॥ साथ ही, यह भी मालूम हुमा कि देहलीवाली प्रतिमें नीचे लिखे हुए दस लोक छपी हुई प्रतिसे अधिक हैं
क्षेत्र वास्तु धनं धान्यं द्विपदश्च चतुःपदम् । मासनं शयनं कुप्यं भांडं चेति बहिर्दश ॥७॥ मृद्धी च द्रवसंपन्ना मातृयोनिसमानिका । सुखानां सुखिनः प्रोका तत्पुण्यप्रेरिता स्फुटम् ॥ ५३॥ सजातिः सद्गृहस्थत्वं पारिवाज्यं सुरेन्द्रता। साम्राज्यं परमार्हन्त्यं निर्वाणं चेति सप्तधा ॥ ५६ ॥ खरं पिंडखर्जूरं कादल्यं शर्करोपमान् । मृदिक्वादिके भोगांश्च भुंजते नात्र संशयः ॥६०॥ ततः कुत्सितदेवेषु जायन्ते पापपाकतः। ततः संसारगर्तासु पश्वधा भ्रमणं सदा ॥ १ ॥ प्रतिग्रहोजतस्थानं पादक्षालनमर्चनम् । नमत्रिविधयुकेन एषणा नव पुण्ययुक् ॥ ६४॥ श्रुतिस्मृतिप्रसादेन तत्वज्ञानं प्रजायते । ततो ध्यानं ततो पानं बंधमोक्षो भवेत्ततः ॥ ७० ॥ नामादिमिश्चतुर्भदैर्जिनसंहितया पुनः। यंत्रमंत्रक्रमेणैव स्थापयित्वा जिनाकृतिम् ॥ ७६ ॥ उपवासो विधातव्यो गुरूणां स्वस्य साक्षिकः। सोपवासो जिनेरुको न च देहस्य दंडनम् ॥ ८१ ॥ दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे।
तं नकं प्रादुराचार्या न नकं रात्रिभोजनम् ॥ ९२ ॥ श्लोकोंकी इस न्यूनाषिकताके अतिरिक दोनों प्रतियोंमें कहीं कहीं पद्योंका कुछ कममेद मी पाया गया, और वह इस प्रकार है:
देहलीवाली प्रतिमें, पी हुई प्रतिके ५५ ३ पयसे ठीक पहले उसी प्रतिका ५५ पाँ पय, नम्बर .के शोसे ठीक पहले नं. ६८ का लोक, नं. ४३ वाले पपके Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com