________________
|
[ ४८ ] सर्वत्र संग्रामसौवर्णिकस्य यशः प्रससार । असौ संग्रामसौवर्णिकः षड्दर्शन कलातभूत्र तथा गु जैरधरा निवासी कश्चिदानन्मदरिद्रो त्रिपः संग्राम सौवर्गिकं दानशीला मंदुर्गमाजगाम तत्र व्यवहारि सभायां स्थितस्त्र संग्राम सौवर्णिकस्य सविधमियाय दत्तास्तत्र स्थितः । सौवर्णिकेनोकं द्विजराज ! कुतः समागतं ? तेनोक्तं क्षीरनिधेर्भृत्योऽस्मि तेन भवन्नामांकितं लेखं दत्वा प्रेषितोऽस्मि । व्यवहारिभिरुक्तं देहि लेखं वाच - यस्वेति च तेनोक्तं- तद्यथा “ स्वस्ति प्राचीदिगन्तात्प्रचुर मणिगगै भूषितः क्षीरसिन्धुः क्षोण्यां संग्रमरामं सुखपति सततं वाग्भिराशीर्युताभिः । लक्ष्मीरस्मत्तनूजा प्रवरगुणयुता रूपनारायणस्त्वं, कीर्त्ता वासक्तिभावात्तृणमिव भवता मन्यते किंव दामन् || २ || इति श्रुत्वा संग्राम सौवर्णिकः सर्वगा भरणयुत लक्षदानं ददौ । ततो विम इतस्ततो विलोकितुं लग्नः । तदा व्यवहारि भिरुक्तं किं बिलो कयसि ? तेनोक्तमाजन्ममित्रं दारिद्रय विलोकयामि, हामित्र क गतोसीति कृत्वा पूच्चकार । पुनरुक्तं हुं ज्ञातं
Shree Sudharmaswami Gyanbhandar-Unwaway.Soratagyanbhandar.com