SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ગુસ્થાન કમા રાહ Samananda and be a fan for બે ક્રિયા સાધીને પાણી પિતાનું ચિત્ત એકાગ્ર ચિંતનને વિષે નિશળપણે पा२५ री शो 9. (५८) અહીં પ્રાણાયામના ભેદનો આડંબર (પ્રગલ્લભતા) રૂઢીથી જ દર્શાવેલ છે. કારણ કે ક્ષપક જીવને શ્રેણિ ઉપર ચડવામાં નિશ્ચયભાવ मे मे २९ . (५६) સપૃથકત્વ સવિતર્ક અવિચાર ધ્યાન सवितर्क सविचारं, सपृथक्त्वमुदाहृतं । त्रियोगयोगिनः साधो-राचं शुक् सुनिर्मलम् ॥ ६॥ श्रुतचिन्ता वितर्क: स्यात्, विचारः संकमो मतः । पृथक् स्यादनेकर, भवत्येतत्त्रयात्मकम् ॥ ६ ॥ स्त्रशुद्धात्मानुभूतात्म-भाव श्रुताऽवलम्बनात् । अन्तस्सो वितर्कः स्याद्, यस्मिंस्तत्सवितर्कजम् ॥ ६२ ।। अयादयान्तरे शब्दा-छन्दान्तरे च संक्रमः । ... योगायोगान्तरे यत्र, सविचारं तदुच्यते ॥ ६३ ॥ द्रव्याद् द्रव्यान्तरं याति, गुणाद् याति गुणान्तरम् । पर्यायादन्यपयांप, सपृथक् भवत्यतः ॥ ६४ ॥ इति प्रयात्मकं ध्यानं, प्रथमं शुक्लमीरितम् । प्रामोत्यतः परां शुद्धि, सिद्धिनीसौल्यवर्णिकाम् ॥ ६५ ॥ . यद्यपि प्रतिपात्येत-दुक्तं ध्यानं प्रजायते ।। तथाप्यातविशुद्धत्वा-दूस्थानं समीहते ॥ ६६ ॥ અર્થ–ત્રણ મવાળા યોગી મુનિને સપૃથકત્વ સવિતા સવિચાર નામનું પહેલું નિર્મળ શુકલ ધ્યાન હેય છે. (૧૦) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034796
Book TitleChaud Gunsthan
Original Sutra AuthorN/A
AuthorNagindas Girdharlal Sheth
PublisherJain Siddhant Sabha
Publication Year1964
Total Pages252
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy