________________
ગુસ્થાન કમા રાહ
Samananda and be a fan for
બે ક્રિયા સાધીને પાણી પિતાનું ચિત્ત એકાગ્ર ચિંતનને વિષે નિશળપણે पा२५ री शो 9. (५८)
અહીં પ્રાણાયામના ભેદનો આડંબર (પ્રગલ્લભતા) રૂઢીથી જ દર્શાવેલ છે. કારણ કે ક્ષપક જીવને શ્રેણિ ઉપર ચડવામાં નિશ્ચયભાવ मे मे २९ . (५६)
સપૃથકત્વ સવિતર્ક
અવિચાર ધ્યાન सवितर्क सविचारं, सपृथक्त्वमुदाहृतं । त्रियोगयोगिनः साधो-राचं शुक् सुनिर्मलम् ॥ ६॥ श्रुतचिन्ता वितर्क: स्यात्, विचारः संकमो मतः । पृथक् स्यादनेकर, भवत्येतत्त्रयात्मकम् ॥ ६ ॥ स्त्रशुद्धात्मानुभूतात्म-भाव श्रुताऽवलम्बनात् । अन्तस्सो वितर्कः स्याद्, यस्मिंस्तत्सवितर्कजम् ॥ ६२ ।।
अयादयान्तरे शब्दा-छन्दान्तरे च संक्रमः । ... योगायोगान्तरे यत्र, सविचारं तदुच्यते ॥ ६३ ॥
द्रव्याद् द्रव्यान्तरं याति, गुणाद् याति गुणान्तरम् । पर्यायादन्यपयांप, सपृथक् भवत्यतः ॥ ६४ ॥ इति प्रयात्मकं ध्यानं, प्रथमं शुक्लमीरितम् । प्रामोत्यतः परां शुद्धि, सिद्धिनीसौल्यवर्णिकाम् ॥ ६५ ॥ . यद्यपि प्रतिपात्येत-दुक्तं ध्यानं प्रजायते ।। तथाप्यातविशुद्धत्वा-दूस्थानं समीहते ॥ ६६ ॥
અર્થ–ત્રણ મવાળા યોગી મુનિને સપૃથકત્વ સવિતા સવિચાર નામનું પહેલું નિર્મળ શુકલ ધ્યાન હેય છે. (૧૦)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com