SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ શ્રી રશેખર સૂરિ કૃત ગુણસ્થાન ક્રમારોહ મંગળાચરણ गुणस्थानक्रमारोह-हनमोहं जिनेश्वरं । नमस्कृत्य गुणस्थान-स्वरूपं किंचिदुच्यते ॥ १॥ પહેલું ગુણસ્થાન चतुर्दशगुणश्रेणि-स्थानकानि तदादिमं । मिन्यावाख्यं द्वितीयं तु, स्थानं सास्वादनामिवं ॥२॥ तृतीयं मिश्रकं तुर्य, सम्यग्दर्शनमवतं । श्राद्ध पंचमं षष्ठं, प्रमत्तश्रमणानिधन् ॥३॥ सप्तमं स्वप्रमत्तं चा-पूस्किरणमष्टमं ॥ नवनं चानिवृत्य स्पं, दशमं सुक्ष्मलोभकम् ॥ ४॥ एकादशं शान्तनोहं, द्वादशं क्षीणमोहकं । त्रयोदशं सयोग्याख्य–मयोग्याख्यं चतुदर्शम् ॥ ५ ॥ અર્થ-નિસરણીને જેમ પગ મૂકવાના સ્થાનરૂપ પગથી હેય છે તેમ ભવ્ય જીવોને સિદ્ધિ-મુક્તિ રૂપી મહેલ ઉપર ચડવાને ગુણ શ્રમિરૂપ નિસરણીમાં એક ગુણથી બીજ ગુણની પ્રાપિ૨૫ સ્થાને Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034796
Book TitleChaud Gunsthan
Original Sutra AuthorN/A
AuthorNagindas Girdharlal Sheth
PublisherJain Siddhant Sabha
Publication Year1964
Total Pages252
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy