________________
पुदगलरूप रमणता त्यागी। रमण स्वरूपे चरण बनावे ॥ चारित्र०॥४॥ आतम लक्ष्मी चरण प्रतापे । हर्ष धरी वल्लभ गुण गावे ॥ चारित्र० ॥५॥
काव्य। शीलं प्राणभृतां कुलोदयकरं शीलं वपुर्भूषणं, शीलं शौचकरं विपद्भयहरं दौर्गत्यदुःखापहम् । शीलं दुर्भगतादिकन्ददहनं चिन्तामणिः प्रार्थिते, व्याघ्रव्यालजलानलादिशमनं स्वर्गापवर्गप्रदम् ॥ १॥
मंत्र। ॐ ह्रीँ श्री परमपुरुषाय परमेश्वराय ___ जन्मजरामृत्युनिवारणाय श्रीमते चारित्रिणे ब्रह्मचर्यगुणयुताय देवाधिदेवाय
श्रीजिनेन्द्राय जलादिकं यजामहे स्वाहा ॥
पूजा दूसरी।
दोहरा। पांच महाव्रत साथमें, 'निशि भोजन परिहार । व्रत षट मन वच कायसे, पाले श्री अनगारं ॥१॥ ना मिल वरतन पापका, सदाचार सहयोग । सो चारित्र सदा जयो, आतम निजगुण भोग ॥२॥ , निशिभोजन-रात्रिभोजन। २ अनगार-साधु । ३ नामिलवरतनभसहयोग।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com