________________
[ १२, गण्डस्थलोद्गलदनर्गलदानगन्ध
सम्पत्समाहृतमधुब्रतवृन्दमाल्ये। नागाधिपे ध्रुवमुदञ्चितचण्डशुण्डे,
दिव्याङ्कुशीभवति ते स्मृतनाममन्त्रः ॥४३॥ उत्क्षिप्तकेसरघटोत्कटभीमवक्त्रं, ___ क्रोधारुणेक्षणयुगक्षरदुष्णरश्मिम् । घोरोद्धतध्वनितविद्रुतवन्यसत्त्वं, __ ध्याता हि ते लघुमृगीकुरुते मृगेन्द्रम् ॥४४॥ स्फूर्जत्स्फुलिङ्गगणपूर्णनभोग्रभागं, __ भस्मीभवद्वनवनस्पतिवर्धमानम् । चञ्चत्तडित्तरलतारशिघौघमुग्रं,
दावानलं शमयति स्मरणाम्बुदस्ते ॥ ४५ ॥ भीष्माङ्गमञ्जनरुचिं चलचण्डजिआँ,
ज्वालावलीपरिलसद्गरमुनिरन्तम् । अभ्यापतन्तमहिमाशु वशीकरोति, त्वन्नामगारुडमधीश्वर ! पाठसिद्धम् ॥४६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com