________________
(३६) तन्मूर्तिस्पर्शतः एत-महापूतं पयोऽभवत् । तद्वारिभिः स्नपनेन, त्वच्छरीरं निरामयं ॥४९ ॥ तद्विम्बस्पर्शतोयेना-साध्यान्यपि लयंति हि । श्वासखासज्वरशूल-कुष्टादोनि न शंसयः ॥५०॥ नेत्रहीनो लभे नेत्रे, बधिरः कर्णगोचरं ।। मूको वाचां पदौ पङ्गु-रपस्मारी पुनर्वपुः ॥५१ ।। वीर्यहीनो महावीर्य, धनार्थी द्रविणं तथा । कान्तार्थी कान्तकान्तां च, पुत्रार्थी पुत्रपौत्रकान् ॥ ५२ ॥ गतराज्यो महाराष्ट्र, पदहीनो पदोत्तमः (मं)। जयकांक्षी लभेज्जीतं, विद्याहीनः सरस्वतीम् ॥५३॥ प्लायन्ते भूतवेतालाः डायिनी शायिनी मुखाः। शाम्यन्ति कुग्रहाः सर्वे मूर्तिस्पर्शन
(स्पृष्टेन) वारिणा॥ कुलकम् ॥५४॥ वर्णैः किं बहुभिरस्याः, स्वेष्टकार्य प्रदायिनी। चिन्तामणि रिवसाक्षा-दियं मूर्तिः कलौ नृप ! ॥ ५५ ॥ नागराजधरणस्य, सेवकोऽहं स्वयं प्रभोः। तदा दिष्ट इह स्थित्वा, भक्त्या मूर्ति मुपास्महे (2)॥५६॥ आकये ति विभोर्वण, भक्तयोल्लसितमानसः । तत्प्रत्यक्षचमत्कारी, मूर्ति स प्रार्थितः (पाथितवान्) सुरात् ५७ देवः प्राह श्रुणु राजन् ! मागिते धनधान्यके । दास्येऽहं त्वां यथेष्ट च, परं मूर्ति कदापि न ॥५०॥ (१ डाकिनी शाकिनी मुखाः) २ स्ययं. प्र.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com