SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ततश्च गुरुभिः सार्द्धमं, विहरन्मरुमंडले । अभ्यासयामासाभ्यासं, सूत्रादीनां यथारुचि ॥९॥ ततः संतुष्टगुरुभि, जोंधपुराख्यपत्तने । श्रीसंघसमक्षं मयि, गणिपदं समर्पितम् ततश्च श्रीमदाचार्यः, पाटणसंघप्रेरितः । अबूंदाद्रिमभिवंद्य, सशिष्यो गुर्जरं ययौ ॥११॥ गच्छन्मार्गमृतौ ग्रीष्मे, नेत्रयो, रुजाऽभवत् । यथा तथा गुरुभिश्च, साई पूःपाटणं ययौ ॥१२॥ श्रीमंन्तः श्रावकास्तत्र, सौषधैरगदङ्कारैः। विविधोपायनं चक्रुस्तथाऽप्यगातां मे दृशौ ॥१३॥ दीपहीनगृहमिव, नेत्रहीनोऽहमन्यदा । विजयदेवमाचार्य, पृष्ट वाँस्तुदुपायनम् ॥१४॥ ततो मयि कृपां कृत्वा, ददौ सूरीश्वरस्तदा । पद्मावत्या महामंत्रं, पूर्णविधिविधानतः ततश्च श्रीमदाचार्यश्चातुर्मासी समाप्य च । मुनिना सह मां तत्र, मुक्त्वाऽन्यत्र विनिर्ययौ ॥१६॥ ततो गुरूक्तविधिना, तन्मन्त्राराधिते सुरी। एत्य स्वप्ने सविस्तारं, ममाचख्यौ च तद्यथा ॥१७॥ कुर्माङ्कहरिवंशस्य, श्रीसुव्रतस्य शासने । बभूव रावणो नाम, प्रतिविष्णुर्महाबली ॥१८॥ . १ प्रत्यक्ष प्र= २ मा. प्र=3 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034788
Book TitleChamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Original Sutra AuthorN/A
AuthorKshantivijay
PublisherHirachand Kakalbhai Shah
Publication Year1923
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy