________________
श्रीअतरिक्षपार्श्वनाथमाहात्म्यम्, ( संग्राहक भने संशोधक मुनि श्रीक्षान्तिविजयजी.)
-- - प्रणम्यपरमानन्दम, शान्तिरस निमजनम् । 'स्वानुभूतश्चमत्कारो, वर्ण्यते सदुपकृते जम्बूद्वीपभरतस्य, मध्यभूभाग मंडनम् । पुरं सत्यपुरं नाम्नाऽभूद्वनखंडमंडितम् ॥२॥ तत्रोष(श)वालवंशेऽभू-द्राजमल्लोऽस्य तु प्रिया । मूली नाम्ना भानिराम, पुत्रं सौम्यमजीजनत् ॥३॥ अन्यदा तत्र नगरे, शमादिगुणसागरः । विजयदेव आचार्यों, ययौ साधुसमन्वितः ॥४॥ घनागमं मयूरीव, तत्रसूरि समागमम् । श्रुत्वा मुदो(त) ययुः सर्वे, वंदितुं श्राडश्राविकाः॥५॥ वद्य (?) मूरि पदाम्भोज, चातकेष्विव पक्षिषु । आगमामृतपिपाषुषूपविष्टेषु तेषु च सप्तनयाश्चतुर्भजाम् दुरितरिकारणाम् । सुधा मुधाकरीं सूरिविंदधे धर्मदेशनाम् तद्राि प्रतिबुद्धोऽहं, दीक्षां जग्राह सोत्सुकः। भाव विजय इति मे, दीक्षा नाम न्यधाद्रुः ॥८॥
१ स्वानुभवं चमत्कारम्. प्र. २ सौम्य. ३क्षमादि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com