SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ मर्मज्ञेष्वनुवर्तना बहुविधा, मानं जने गर्विते, शाठयं पापजने नरस्य कथितं, पर्याप्तमष्टौ गुणाः ॥२॥ उत्साहसंपन्नमदोर्घसूत्रं, क्रियाविधिज्ञं व्यसनेष्वसक्तम् । शुरं कृतज्ञं दृढसौहृदं च, लक्ष्मी स्वयं वांच्छति वासहेतोः ॥३॥ सुजीणमन्नं सुविचक्षणः सुतः, सुखाश्रिता स्त्रोनपतिः सुसेवितः ।। सुचिन्त्य चोक्तं मुविचार्य सत्कृतं, सुदीर्घकालेऽपि न याति वि क्रियाम् ॥ ४ ॥ रूपं जरा सर्व सुखं हि तृष्णा, खलेषु सेवा पुरुषाभिमानम् । याचा गुरुत्वं गुणमात्मपूजा, चिन्ता बलं हन्ति दयां च लक्ष्मीः ॥५॥ श्रुतेन बुद्धिय॑सनेन मूर्खता, प्रियेण नारी सलिलेन निम्नगा। निशा शशाङ्केन धृतिः समाधिना, नयेन चालंक्रियते नरेन्द्रता ॥६॥ शाठयेन मित्रं कपटेन धर्म, परोपतापेन समृद्धिभावम् । मुखेनं विद्यां परुषेण नारी, वांच्छन्ति ये व्यक्तमपण्डितास्ते ॥७॥ जवो हि सप्तेः परमं विभूषणं, त्रपाङ्गनायाः कृशता तपस्विनः।। द्विजस्य विद्यैव मुनेरपि क्षमा, पराक्रमः शस्त्रबलोपजीविनः ॥ ८॥ वैद्यं पानरतं नटं कुपठितं, मूर्ख परिव्राजकं, योधं कापुरुषं विटं विवयसं, स्वाध्यायहीनं द्विजम् । राज्यं बालनरेन्द्रमंत्रिरहितम, मित्रं छलान्वेषिनं, भायौं योवनगर्वितां पररताम्, मुञ्चन्ति ते पण्डिताः ॥इति वानरवल्लभाष्टकम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034788
Book TitleChamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Original Sutra AuthorN/A
AuthorKshantivijay
PublisherHirachand Kakalbhai Shah
Publication Year1923
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy