SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ स्तब्धस्य नस्यति यशो विषमस्य मैत्री, नष्टक्रियस्य कुलमर्थपरस्यधर्मः। विद्याफलं व्यसनिनः कृपणस्य सौख्यं, राज्यं प्रमत्तसचिवस्य न राधिपस्य ॥ ४॥ दुर्मत्रिणं कमुपयान्ति न नीतिदोषाः,सन्तापयन्ति कमपथ्यभुजंन रोगा। के श्रीन दर्पयति कं न निहन्ति मृत्युः, कं स्वीकृता न विषयाः परि तापयन्ति ॥ ५॥ शुष्कन्धनैर्वह्निरुपैति वृद्धि, मूर्वेषु कोपश्चपलेषु शोकः। कान्तासु कामो निपुणेषु वित्तं, धर्मों दयावत्सु शमत्सु धैर्यम् ॥ ६॥ त्यजति भयमकृतपापं, मित्राणि शठं प्रमादिनं विद्या । होः कामिनमलसं श्रीः, स्त्री क्रूरं दुर्जनं लोकः ॥७॥ अर्थस्य मूलं निकृतिः क्षमा च, कामस्य वित्तं हि वपुर्वयश्च । धर्मस्य दानं हि दया दमश्च, मोक्षस्य सर्वार्थनिवृत्तिरेव ॥८॥ ऋतौ विवाहे व्यसने रिपुक्षये, प्रियासु नारीष्वधनेषु बन्धुषु । यशस्करे कर्मणि मित्रसंग्रहे-ष्वतिव्ययो नास्ति नराधिपाष्टम ॥९॥ ॥ इति नरवृत्ताष्टकम् ॥ ॥वानरवल्लभाष्टकम् ॥ माधुर्यमुत्साहसुजीर्णरूप, श्रुतेन शाठ्येन जवो हि वैद्य । नीतिप्रिया वानरवल्लभेद,-मुल्लिङ्गनावृत्तमुदं जहार ॥ माधुर्य प्रमदाजनेषु ललितं, दाक्षि यमायें जने शौर्य शत्रुषु माईवं गुरुजने, धर्मिष्टता साधुषु । ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034788
Book TitleChamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Original Sutra AuthorN/A
AuthorKshantivijay
PublisherHirachand Kakalbhai Shah
Publication Year1923
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy