SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ समकाल में प्राप्ति होती है । इस रूप में समस्त नरलोक ( अढीद्वीप ) में विचार लेना चाहिए । यत्र मे धावा-पृथ्वी सद्य: पर्येति सूर्यः । -श्री अथर्व वेद 'सूर्य द्यु लोक तथा पृथ्वी के चारों ओर प्रदक्षिणा करता है । दिवं च सूर्यं च पृथ्वों च देवीमहोरात्रे विभजमानो यदेषि ॥ -श्री अथर्ववेद १३-२-५ । 'धुलोक और पृथ्वी की परिक्रमा करता हुआ सूर्य काल के रात और दिन ऐसे दो विभाग करता है।' *गढम पहराइ काला, जंबुदीवम्मि दोसु पासेसु । लभंति एग समयं तहेव सव्वत्थ नरलोए । प्रथमप्रहरादिकाला उदयकालादारभ्य रात्रेश्चतुर्थयामान्तये कालं यावान् मेरोः समन्तादहोरात्रस्य सर्वे काला: समकालं जम्बूद्वीपे पृथक् पृथक् क्षेत्रे लम्यन्ते । श्री मण्डल प्रकरण टीका भावना:- यथा भारते यतः स्थानात् सूर्य उदेति, तत्पाश्चात्यानां दूरतराणां लोकानामस्तकालः । उदयस्थानादधोवासिनो जनानां मध्याह्नः एवं केषाञ्चित् प्रथम-प्रहर; केषाश्चिद् द्वितीयः प्रहरः केषाञ्चित् तृतीयप्रहरः क्वचिर मध्यरात्रः क्वचित् सन्ध्या, एवं विचारणयाऽष्टप्रहरसम्बन्धि-कालः समकं प्राप्यते । तथैव नरलोके सर्वत्र जम्बूद्वीपगतमेरोः समन्तात् सूर्यप्रमाणेनाष्टप्रहरकालसम्भावनं चिन्त्यम् । श्रीमण्डलप्रकरणटोका Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034780
Book TitleBhugol Vigyan Samiksha
Original Sutra AuthorN/A
AuthorRudradev Tripathi
PublisherPunamchand Panachand Shah
Publication Year1968
Total Pages46
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy