________________
(११) दीनि स्थानानि । मिरयो वर्षधराद्याः शैला दरोमेक-कादय: गुहास्ततो द्वन्द्वस्तासु आरामधामगिरिमंदरकंदरासु।पुनः? भूमिवलये पृथ्वीमण्डले नार्यश्च नराश्व असुरकिनारीनरासु. रवराः तथा अमराः सुराः अमंदेति प्रभोः संबोधनं । हे ममंद ! सभाग्य "मंदो मूढे शनौरोगिण्यलसे भाग्यवर्जिते । गज जाति प्रमेदेल्पे स्वैरे मंदरतेखले ॥” इति हैमानेकातः अथवा अमंदा बहवो ये संदेहाः संशयास्तएव कालुष्यापादकत्वाद्रेणपस्तेषां हरणे उरूः प्रचण्डः समीरोवायुस्तत्संबोधन हे अमन्द ! संदेहरेणु हरगोरु समीर वीरेति प्रासंबदं ॥१५॥
संसारि काम परिपूरण कामकुम्भ, संचारि हेमनवकंज परंपरासु । सेवामि ते घरमदेव ! समंतसेवि, संघावली दमिगणं चरणं चरन्तम् ॥ १६॥
संसारीत्यादि । हे चरमदेव ! अतिमनिनवसमान स्वामिते-तव चरणयुग्मं 'जात्यपेक्षायामेकवचनं मह सेवामि प्रामादिना श्रयामि सेवामीति परस्मैमदं, आत्मनेपदमनित्वमित्युक्तरदुष्टं । कथंभूतं चरण ? संसारिणो जीवास्तेषां कामयरिपूरणे मनोवांछितदाने काम कुंभव कामकुम्भस्तं । पुनः कथंभूतं ? संचारीणि चरिष्णूनि देवैः संचार्यमाणानि सनि हेमनवकंजानि स्वर्णमयनवसंख्वकमलानि 'वं पीयूषफ्नयोरिति हैमानेकार्थोक्तः। ततः कर्मधारये तानि तेषां परंपरा क्सयस्तासु, संचारिहेमनवकंजपरंपरासु। चरतं गमनं कुर्वन्तं। पुनः फिचरणं? समंतसेवि संघावली चतुर्वर्णसंध लिन दमिमणः साधुसमूहस्ततो द्वन्द्वे संघाचली दमिगौलवंसं समीपं सेवत इति समंत से विनौ संघावलीद मिगौ रस्वा पत्र वा तं समंतसेवि संघावली दमियां साधुगणस्व संगांतर्गत Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com