SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिका अञ्जना चरित्रम् । २० ॥ अथ ग्रन्थकर्तृप्रशस्तिका ॥ -:००००आसीन्महामहिमविश्वतलैकमान्यः, श्रीमत्तपाविमलगच्छनभोविवस्वान् । ज्ञातस्वकान्यमतसारप्रवृद्धकीर्ति-रहद्वचोऽमृतसुधारसपानतृप्तः ॥ १॥ शत्रुञ्जयोधृतिकरो विकलक्रियाया, उद्धारको निगमबोधवुधाभिजेता । भेत्ताघवारकुमृतेनिखिलात्मभाव,-श्रानन्दवैमलमुनीश्वरसरिराजः ॥ २॥ युरमम् । तत्पदृसागरतरङ्गमृगाङ्ककल्पः, कल्पोपमः कलगुणः कलगीः कलाङ्गः । ज्ञानर्द्धिवैभवजितापरमर्द्धिगर्वः, पंन्यासऋद्धिविमलो विमलो बभूव ॥३॥ यत्कीर्तिभाजितविधुर्गगनाङ्गणाटी, कैलासकासघनसारचयो जडश्च । तत्पदृसालफलसौमरसाचमोऽभूत् , पंन्यासकीर्तिविमलो दशदिग्यशस्वी ॥ ४ ॥ अक्षाश्ववैरणमहाबलवीरशाली, शाल्यङ्गिशालिगुणगौरवसर्वनम्यः। नम्येतरः समजनि प्रतिवादिवादी । पंन्यासवीरविमलस्तकपाटकाशी ॥५॥ Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy