SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 带张黎张张张张张张张张张器器泰希器器整器器聚聚器聯罪 मृतम् । कणेहत्य महाभागाः, पिबन्तु भवमुक्तये ॥ १५३ ॥ चरित प्रथितञ्चासी, च्छ्रीमत्पन्यासमुक्तिना । पर मध्ये ययौ स्वर्ग, भाद्रे मासि सिने दले ॥ १५४ ॥ पर्युषणमहापर्व, चतुर्थ्याश्च वयो लघुः । युगौलाकचन्द्राब्दे, रम्यराजपुरान्तरे ॥१५५ ॥ तत्पट्टारामकल्पद्रुः, सम्पूर्तिमतनोदय । श्रीमत्पंन्यासरङ्गादि, विमलान्तमुनीश्वरः ॥ १५६ ॥ भूस्वगौँर्जरदेशस्थ-विशादिनगरे वरे। चन्द्राभ्रखद्वये वर्षे भूदस्य समाप्तिका ॥ १५७ ॥ चरित्ररत्नमेतद्धि, येषां भाति गलान्तरे । दुष्कर्मध्वान्तनाशो हि, भूयातेषां ततोऽमृतम् ॥ १५८ ।। सत्यअनावायुकसङ्गरम्ये, नीरेशयुद्धादिजयप्रकाशे । पंन्यासमुक्तिग्रथिते चरित्रे, गुच्छः समाप्तः शिववृत्तवाणः ॥ १५६ ॥ इति श्रीमत्तपागच्छनभोनभोमणि, शासनसम्राट्-जङ्गमयुगप्रधान-कनकाचलतीर्थषोडशीयोद्धारक-क्रियोद्धारक, आचार्य भगवान् श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागततपोनिष्ठ-सकलसंवेगिशिरोमणि-पंन्यासदयाविमलगणि शिष्यरत्नपण्डितशिरोमणि श्रीमत्पन्याससौभाग्यविमलगणिवर-शिष्यरत्नपन्यासमुक्तिविमलगणिविरचिते-अञ्जनासतीचरित्रे-अञ्जनावायुसङ्गमवरुणयुद्धविजयरमणीयतमः पवनञ्जायाजनाहनुमदादि-दीक्षाग्रहणनिर्वाणपवित्रितः पञ्चमो गुच्छः समाप्तः ॥ 染號聯端端端濫藥鱗端端聽聽聽跳跳號號號號號號號端端端 Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy