________________
पञ्चम
अञ्जना चरित्रम् ॥ १९ ॥
गुच्छ:
पवनः पावनी दीक्षा-चकमे निर्मलात्मना ॥१३४॥ अञ्जनायाः पुरश्चैवं, सचिवानां सुतस्य च । प्रकटितो मनोभावः, परस्यापि शमप्रदः ॥ १३५ ॥ म्लानैरपि स्थितिज्ञानैः, समयोचितवेदिभिः । स्वीकृतं तद्वचः सर्वै गुरवोऽलध्यशासनाः ॥ १३६ ॥ महाधीर महावीर, तनये श्रीहनुमति । राज्यभार समासो, परिव्रज्यां ललौ वराम ॥ १३७ ।। क्रमशः क्षीणकर्माऽलं, शुक्लध्यान कुटीचरः । अविनाशि घनानन्द, मुक्तिधाम ययौ यमी ॥ १३८ ॥ अञ्जनापि धवक्राम-पङ्कजासवभृङ्गिका । विमुखीभूयभू सौख्या-क्षणिकापातभङ्गुरात् ।। १३९ ।। अभ्यर्णे चन्द्रसूरीणां, गृहीत्वा व्रतमुत्तमम् । ध्यानानलेन कर्मेध्मं, दग्ध्वा मोक्षमुपागमत् ॥१४० ।। हनुमानपि भव्यात्मा, तारहारयशाः सुधीः । आत्मवत्सकलां क्षोणी, पालयामास धर्मतः॥ १४१ ॥ एकदा मधुमासस्य, राकायामञ्जनीसुतः । शाश्वतचैत्यवन्दारु-जंगामामर भूधरम् ॥१४२॥ प्रकाश्य निखिलं विश्वं, विशन्तमपराम्बुधौ । सहस्रमालिनं दृष्टवा, दध्याविति मरुत्सुतः ॥ १४३ ॥ आकीटब्रह्मपर्यन्तं, सर्वे ये जीवराशयः । उदयन्ति विलीयन्ते, भ्रमन्तो भवसागरे ॥१४४॥ सहस्ररश्मिरेवात्र, जगत्काशी महाप्रभः । दृष्टान्तः किम्परैः सोऽपि, चोदयास्तगतिः सदा ॥ १४५॥ पदार्था यत्र विद्यन्ते, नाशवन्तोऽखिलाबत ! । प्रपञ्च बहुला ध्यासं, धिगू धिग् संसारमीदृशम् ॥१४६ ॥ संसारासारताप्राप्त-ज्ञानोदय महोदयः । हनुमान प्राप्तवैराग्यो, ययौ स्वां नगरी ततः ॥१४७॥ आप्तमित्रादि बन्धुभ्यः, सूचयित्वाऽऽत्म भावनाम् । निर्वाणपदसन्दात्रि-दीक्षायात्युद्यतोऽभवत ॥१४८ ॥ राज्यभारं प्रजात्राणं, दत्वा सूनोश्च धीमतः। धर्मरत्नमहासूरे-रन्ति दीक्षा ललावलम् ॥१४९ ।। साधु भावाश्च तत्पल्यः, सर्वा अपि ततो व्रतम् । आर्या लक्ष्मीवती पार्श्वे, जगृहुभव भीरवः ॥ १५० ।। क्रमशो विचरन् क्षोण्या, हनुमांश्च महामुनिः। प्रादहत्सर्वकर्माणि, दिव्यध्यानकृशानुना ॥ २५१॥ दशां शैलेशिकां प्राप्य--सर्वत्र समभावनः । अव्ययपदमालेमे, द्वन्द्वातीत मनुत्तमम् ॥१५२ ।। इत्थमेतन्महादिव्य-मञ्जनाचरिता
SHREETTEERENT
॥१९॥
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com