________________
चाच्छलत् ॥ ११४ ॥ चिरस्वरिपुनीरेश-विजयोत्फुल्लगात्रकः । रावणो हर्षनादेन, शब्दाद्वैतअगद्व्यधात् ॥ ११५ ॥ मांसलदीर्घस्कन्धोऽसौ, दशास्ये ! रविभासुरः। विजयी रावणो दिव्यं, निजावासमुपागमत् ॥११६॥ ससुतं वरुणं भूयो, निजाज्ञावशवर्तिनम् । मोचयामास लङ्कशो, वैनतेय इधोरगम् ॥११७॥ उत्तमान्वयसम्भूति-मानवानां सदेवहि । प्रणिपातावधि प्रायः, कोपाडम्बरडिण्डिमः, ॥११८ ।। प्रीतिनीरमहाकुल्या, प्रशान्ते द्वेक्शुष्मणि । एकात्मभावनाभावो, ववृद्धे च मिथस्ततः ॥ ११९ ॥ सत्यवतां पुनः पाशी, नाम्ना सत्यवती सुताम् । प्रत्यक्षवीर्याय, प्राददद्वायुसूनवे ॥ १२० ॥ रावणोऽपि ततो लक्षा-निताहितः समाययौ । उत्सवास्तेन तेने च, वारुणजयमोदिना ॥ १२१ ॥ हनुमते सुते द्वे स्वे, प्रोत्याऽतिददिवान् वरे। चन्द्रणखां तथाऽनङ्ग-कुसुमामतिसुन्दरीम् ॥ १२२ ।। पमरागनिभा पुत्री, पनरागां यशस्विने । सुग्रीवोऽपि ददौ प्रीत्या, चाशनीवीरमनवे ॥१२३ ॥ नलोऽपि तनयां स्त्रीयां, नाम्ना च हरिमालिनीम् । हनुमते मुदा प्रादात् वीरविक्रमशालिने ॥१२४ ।। अपरेऽपि महावीराः, पवनञ्जयसूनवे । सहस्रशो निजाः कन्याः, प्रायच्छन् हृदि मुत्कलाः ॥१२५ ॥ बाडमालिङय निर्व्याज-प्रीति कल्लोलितान्तरः । हनुमन्तं महावीर रावणोऽथ व्यसयत ।। १२६ ॥ हस्तीय हस्तिनी बात-मण्डितो वायुनन्दनः, सहस्राधिकमार्थाभि-हनुपरमपाययौ ॥१२७ ॥ अनना चारुचारित्रा, सतीत्वपधशेखरा । नितमामचनीयाऽभू-कुटुम्बादिजनान्तरे ॥१२८।। वीरोत्तंसमुतप्राप्त्या, पतिप्रीतिपरायणा विस्मृतसर्वकष्टाऽसौ, सिषेवे सुखमुज्ज्वलम् ॥ १२९ ॥ इत्थं सांसारिकं सौख्यं, माहेन्द्रनगरे सती । सेवमाना परां स्फीति, प्रापात्मस्वजनैः सह ॥ १३० ॥ पयनोऽपि सतीप्रीति-व्यापृतात्मा कुलामरः । कुर्वन् धाणि कार्याणि, सुखं कालमवाहयत् ॥१३१॥ आपातमधुरे सौख्ये, परिणामक्षतिप्रदे। अनासक्तमना धीमान-धर्मध्यानपरोऽभवत् ॥ १३२॥ निःसारः किल संसारो, भावनामिति भावयन् । वीतरागपदप्राप्त्य, वाञ्छा तस्य तदाऽभवत् ॥१३३॥ शुद्धलेश्यो जिनाध्यासो, वैराग्यमयजीवनः ।
条路路路路路器器器端游蒂蒂蒂蒂蒂蒂蒂帶路器端器端端蔡染
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com