________________
GREH
अअना०
चरित्रम् ॥१८॥
गच्छ
RS AREER
मूतिमान् विजयश्चैषः, परो वाऽपरविश्वजः। व्यतर्कि रावणेनैवं, तदाकृतिनिरीक्षणात्॥९६॥ प्रणमन्तं परं वीक्ष्य, हनुमन्तं दशाननः । दधन्मोदं स्वकाङ्के तं, न्यविविशत्सतोपमम् ॥९७ ॥ पुण्यपीयूषपाथोधि, वीरविक्रमशालिनम् । बादं गादमिमं प्रीत्या, सस्वजे रावण • चिरम्॥९८॥ ततो दुर्दमलकेशो, वरुणस्य पुरोऽन्तिके । गत्वा जन्याय सन्तस्थौ, बिलमूल इवाचलः ॥९९॥ ततः पाशी च तत्पुत्राः,
शतसङ्ख्या महाबलाः । निर्ययुनिर्भयाः सद्यो, दर्या इव मृगाधिपाः ॥१०॥ पाशिपुत्रा रणव्यग्रा भुजस्फालनपूर्वकम् । ययुधु दशवकोण, दैत्या इव पुरारिणा ॥१०१॥ सुग्रीवादिमहावीरे-वरुणो जन्यमातनोत् । उभयोः सैन्ययोरेवं, प्राचलघुद्धमुल्बणम्
॥ १०२ ॥ रक्तनेत्रैर्महावीर्यैः, पाशिपुत्रर्दशाननः । सङ्गरे खेदितोऽत्वन्तं, पोत्रीव जात्यकूकुरैः ॥ १०३ ॥ कदर्थीक्रिय__माणं तं, पाशिपुत्रर्मुहुर्मुहुः । रावणं वीक्ष्य दुर्दान्त, उवाचेति मरुत्सुतः ॥ १०५ ॥ रे पाशितनया मूढा, एकोऽयं शत
सङ्ख्यकैः । कदर्थ्यते च धिग् युष्मान्-भवन्तु सजिताः पुनः ॥१०५॥ मदोन्मत्तमहादन्ति-घटायामिव वायुजं । केसरिडिम्भवन्मक्षु प्राविशद्रिपुभीप्रदः ॥१०६॥ स्वविद्यायाः प्रभावेण, हनुमांश्च जलेशितुः । बबन्ध तनयान्-सर्वान्, हरिणानिव जालिका ॥१०७॥ पशुवत्तनयान बद्धान्-वरुणोऽपि निरीक्ष्य च । जज्वाल मन्युना भूरि-प्रलयानलवत्क्षणम् ॥ १०८॥ दन्तीव पथि सालांच, कम्पयन्-वरुणो बली । सुग्रीवादिमहायोधृन् दधावे वायुनन्दने ॥१०९॥ वर्षयन्-विशिखश्रेणि लङ्काधीशो जलेश्वरम् । अरौत्सीन्मध्य एवाशु-नदीवेगमिवाचलः ॥ ११॥
अनुडुद्भिर्यथोक्षाणो, दन्तिभिर्दन्तिनस्तथा । क्रोधान्धपाशिना सत्रा, युयुधे रावणश्चिरम्॥११॥ मायावी युद्धविद्यायां, निपुणो वरुणं शनैः । हस्तशखादिनिक्षेपः, खेदयित्वा दशाननः ॥११२॥ उत्प्लुत्य सिंहवत तञ्च, वास्तोष्पतिमिवाहवे ॥ अबध्नात साहसी मानं, खण्डयन्निव मूलतः ॥ ११३॥ युग्मम् , सर्वत्र कार्यसिद्धौ हि, दम्भ एव महाऽऽयुधम् । वामनीभूय गोविन्दो, बलिभूपं न
端端樂樂器蒸發器發警號警器荡器蒸器整器器蒸蒸器染器帶炎
HEARTHREENNN
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com