SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ थापि, समं पितृमनोरथैः । ववृधे विक्रमी धीर-चन्द्रस्येव जयन्तकः ॥ ७६ ॥ अचिरेणैव धीमान् स, जग्राह सकलाः कलाः । साधयामास विद्याश्च, विविधाः श्रुतिमात्रतः ॥७७॥ पूर्वचीर्णसुकृत्यानां, स्फुरन्ति मतयः पुरा । निमित्तं गुस्खो मन्ये, साधुभाग्ये सहायकाः ।।७८ ॥ फणीशलम्बबाहुःस, दीर्घवक्षाः सितद्विजः । प्रवीणो नितमाञ्जज्ञे विद्यायामस्रशास्त्रयोः ॥७९।। दिनमणिखि द्युत्या, कुमारः सर्ववल्लभः । क्रमेण यौवनं प्राप, मकरध्वजताण्डवम् ।।८० ॥ साक्षादलमहाशैल, इतः क्रोधिशिरोमणिः । निजाभिमानदीप्तात्मा, रावणो रिपुरावणः ॥ ८१ ॥ सन्धौ दृषणमुत्पाद्य, विजेतुश्च जलेश्वरम् । स्फुरद्रोमा ययौ मन्ये, रौद्ररस इवापरः ॥ ८२ ।। हूताहूता महाविद्या, विद्याधरचमूचराः। विरच्य कटकं प्रेयु-चैतादयगिरिसन्निभम् ॥ ८३ ॥ तत्र यातुं यदा जातो पवनप्रतिसूर्यको । समाहौ गिरिवत्तावत्-हनुमानेत्य प्रावदत् ।। ८४ ॥ पूज्यतातौ ! पुरो वाम्मे-विज्ञप्तिरियमस्ति च । तिष्ठतं ससुखं गेहे, जेष्येऽहं रिपुमेककः ॥८५।। सत्सु शस्त्रेषु तीव्रषु, विकुण्ठेषु रणाध्वरे । बाहुभ्यां कः पुमान् युद्धं, प्रकुर्यादिति धार्यताम् ॥८६॥ बालोऽयमिति मा मय्य,-नुकम्पां कुरुतम् युवाम् । दन्तिनो हन्ति नोऽरण्ये, बालोऽपि सिंहिनीसुतः ॥ ८७॥ समये सति भो मान्यौ, भावत्ककुलजन्मनाम् । पुरुषाणां वयोऽपेक्षा, न जातु गण्यते मनाक् ॥ ८८ ॥ उदीर्येति निरोधेन, महता तो निरुध्य च । स्वयं गन्तुं तदाज्ञां च, प्राप्तवान् वायुनन्दनः ॥ ८९ ॥ स्फुरन्तं तं तथा वीक्ष्य, फणितोकमिवोत्कटम् । पवनः प्रतिसूर्यश्च, प्रशशंस चुचुम्ब च ।।९०॥ तन्मौलौ तौ करौ धृत्वा, दत्ता चाशीः सहस्रशः। अकार्टी मङ्गलं प्रीत्या, प्रास्थानिकमनुत्तमम् ॥९१ ॥ परिष्कृतमणीवैष, दिदीपे कृतमङ्गलः । अनेन हत एवारि-रमन्येताच ताविति ॥ ९२ ॥ रथारूढैगजारूढे-रश्वारूढः पदातिभिः । सामन्तैर्भूमिविख्यातैः सेनाधीशैश्च सैनिकैः ॥९३॥ वेष्टितो विश्वतः खेळ-ग्रहेखि महोज्वलैः । चञ्चद्दोर्दण्डशौण्डीर्यः प्रतस्थे हनुमांस्ततः । युग्मम् ॥९४॥ असङ्ख्यवाहिनीयुक्तः, क्रमशो हनुमांस्ततः। अहंयुरावणस्यागात्-स्कन्धावारमत्युद्धतम् ॥९५|| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy