SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अअना० चरित्रम् पुन दूरतः ॥५५॥ साधनमातुलस्याथ, शुभागमनोदन्तकम् । पितृपुत्रपुरोऽवादीन-मुदा प्रहसितः सखा ॥५६॥ अञ्जना प्रतिसूर्योऽथ, विमानादवतीर्य शम् । प्रह्लादचरणौ भक्त्या, ववन्देऽवनिमौलिना ॥ ५७ ॥ प्रतिसूर्य ततः प्रीत्या, परिष्वज्य महीपतिः । हनुमन्तं स्फुरत्कान्ति, पौत्रं क्रोडे निधाय च ॥५८॥ अपूर्वानन्दपाथोधिवीचित्रुडद्दधाति । प्रतिसूर्यअगादेव-मानन्दाचस्खलद्वचाः॥ ५९॥ सकुटुम्ब मज्जन्त-मगाधदुःखवारिधौ । उदिधीर्घस्त्वमेवाऽसि, भद्र ! स्वस्ति तवानध ! ॥६० ॥ सम्बन्धिभ्योऽखिलेभ्योऽतो, बन्धु रग्रथोमवान् मम । मरणायेन मे पुत्रो, वयम्वा रक्षिताः सुखम् ॥६१॥ मद्वंशपूर्वशाखेयं, सन्ततिहेतुसत्कला। निर्दोषाऽपि वधूदिव्या, मया मौढ्यान्निराकृता ॥ ६२ ॥ आप्तमित्रैर्भवद्भिः सा, रक्षिताशान्तिसागरैः । साधु साधु महाभागा ! उत्तमानामियं स्थितिः ॥ ६३ ॥ पवनश्चिररात्रेण, प्रियां वीक्ष्य निजां सतीम् । उद्वेल इव पाथोधि-निवृत्तिमाप दुःखतः ॥६४ ॥ चिरप्रदीप्तशोकाग्नि, ज्वलत्कुशवपुस्ततः । प्रियाप्राप्तिसुधासेका प्रशशाम प्रभअनः ॥६५॥ चिरवाञ्छितलाभेन, मोदमापाति मारुतः। विनष्टार्थस्य लाभेन, तत्स्वामीव निरन्तरम् ।। ६६ । सर्वविद्याधरैर्भूय--स्तत्रानन्दपयोनिधौ । महामहो मुदा चक्रे, राकेन्दूपमपेशलः ॥ ६७ ॥ पश्चात्स्वैः स्वैर्विमानस्ते। प्रोज्ज्वलैगंगनाङ्गणम् । सतारमिव कुर्वन्तो, हनुपुरमजीगमन् ॥६८॥ महेन्द्रभूपतिश्चापि, सह मानसवेगया। शच्येव वासवस्तत्र, मुदितात्मा समाययौ ॥ ६९ ॥ देवी केतुमती चैवं, परे सम्बन्धिनोऽखिलाः । आययुर्मिलतास्तत्र, सुधर्मायामिवामराः ॥७० ॥ इत्थं तत्र मिथो दैवा-च्चिरात्सम्बन्धिनोत्करः । बान्धवा बन्धुभावाढथा, मिलिता हर्षमादधुः ॥७१।। विद्याधरमहीनाथै-मिलितैरतिहर्षितैः । पूर्वतोऽप्यधिकश्चक्रे निर्जरेक्ष्यो महोत्सवः ॥७२ ॥ तदाऽऽनन्दमहासिन्धु-वीचिप्रेङ्गत्कलेवराः । बुबुधिरे न चात्मानं, समाधिस्थमना इव ।। ७३॥ लब्धाज्ञाश्च मिथः सर्वे, कृतकृत्यास्तदुत्सवे । ओकांसि भेजिरे खानि, विमानानीव नाकिनः ॥ ७४ ॥ पवनोऽपि गतक्लेशः, सप्रियासुतशोभितः । तत्रैव तस्थिवान् दिव्ये, महेन्द्रश्वशुरालये ।। ७५ ॥ कुमारहनुमां 的柴柴柴祭器器整整器器等器器器器懿器端聽聽器器縣藥器端 १७॥ Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy