SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ नवेला त्वं, प्रतीक्षस्व मनः स्थिरं । कृत्वा येन महच्छ्यो, भविष्यति न संशयः ॥ ३७॥ विशुद्धशीलशालिन्याः, प्रियायास्तव साम्प्रतम् । शुद्धिमानीय चायान्ति, ते च विद्याधरा ननु ॥३८॥ प्राप्तापदि महाधैर्य, सर्वश्रेयोनिधिर्भुवि । धैर्यमालम्ब्य तिष्ठस्व, जीवन् भद्राणि पश्य च ॥३९॥ इतो ये च गता दिक्षु, विद्याधरा हि मार्गणे । शोधयन्तः कियन्तो तौ, हनुपुरमुपागमन् ॥४०॥ प्रतिसूर्यमअनामेते, व्याचख्युरथ सादरम् । दिष्टया वर्धस्व वै स्वामी, दृष्टा यदअना सती ॥४१॥ अअनाया वियोगेन, किश्च भर्ताऽतिपीडितः । प्रवेष्टुमनलेऽनेन, प्रतिज्ञा च कृता दृढम् ॥ ४२॥ दुःश्रवं तन्मुखान्छुत्वा, वचः सा पवनप्रिया । विषपानादिव क्षोणी, पपात मूर्छिता सती ॥५३॥ वीजिता व्यजनैरेवं, सिञ्चिता चन्दनाम्भसा। शीतोपचारकै दीर्घ-चेतनामाप चाजना ॥४४॥ उत्थाय शनकैः साध्वी, सुम्लानवदनाम्बुजा । दीनोक्त्या रुदती प्राह, हा नाथ ! प्राणवल्लभ ! ॥ ४५ ॥ श्रूयते समये चैत-बार्यों याच प्रतिव्रताः । पतिशोकेन तास्तप्ताः, प्रविशन्ति हविर्भुजि ॥ ४६॥ स्वामिनाथं विना तासाञ्जीवितं दुःखहेतवे । नित्यक्लैशवरं वहूनौ, सतीनामिह संस्थितिः॥४७॥ सन्ति नार्यः परं येषां, स्वामिनां भूतिशालिनाम् । सहस्रशः प्रियाशोक-स्तेषान्तु स्तोक एव च ॥ ४८ ॥ सति स्त्रीणां सहस्रपि, राजवंशभवे धवे । अकाण्डे का परो हेतु बृहद्भानुप्रवेशने ॥४९॥ विरहान्मम चेत्स्वामिन्, त्वया वह्नौ प्रविश्यते। जीवेयं हतधीश्चाई, वैपरीत्यमहो महत् ॥५०॥ सत्ववान् स्वामिनाथोऽस्ति, निःसत्त्वाऽहमिति स्फुटम् । अन्तरमधुना ज्ञातं, मणिक्षारकयोखि ॥५१॥ सत्यो भवन्ति नार्यों हि, पतयो न श्रुतिस्त्वया । मुधाऽकारि मुदाऽकारि, साहसोऽयं महाव्रत ! ॥५२॥ मातुस्ते श्वशुरस्यापि, पित्रोर्वा मम वल्लभ ! । नात्र दोषः परं मन्ये, मत्कृतपूर्वकर्मणः ॥५३॥ रुदन्तीमिति भाग्नेयी-माश्वास्य वाचया मुहुः । सपुत्रां तां सह स्वेन, चादाय तकमातुलः।। आरुह्योत्तमवैमानं, देव इव लसद्रुचिः । प्राचीचलत्ततः सद्य, पवनस्य विशुद्धये ॥ ५४॥ भ्राम्यन् विश्वग् धरां विश्वां, भूतवनमुपागमत् । प्रहसितेन दृष्टोऽसौ, साश्रुनेत्रश्च 蔡警警警游游柴柴柴柴柴器蒸蒸蒸柴榮路密密際影帶帶器等 Shree Sudharmaswami Gyanbhandar-umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy