SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ पश्चम 82-228**** गुच्छ * ******* कलङ्कभयतः पूज्यैः, पित्रादिभिर्बहिष्कृता ॥ १७॥ न जाने क्यास्ति सैतर्हि, धृतप्राणाऽथवा मृता। पुराऽपि चाधुना कान्ता, सती निर्दोषकेतनम् ॥ १८ ॥ मदीयाज्ञानदोषेण, दुःखं प्राप्ता च दारुणम् । मत्समं निर्धियं क्रूर, घिधिक् कान्तं खलाशयम् ॥१९॥ भ्राम्यता सकलां क्षोणी, शोधिता सा मया प्रिया । प्राप्ता न मन्दभाग्येन, रत्नवद्रलकारखनौ ॥२०॥ ज्वलज्ज्वालाऽनलेदेह-मतोऽद्यैव जुहोम्यहम् । कान्तां विना च देहोऽयं, निष्प्रभमणिवन्मुधा ॥२१॥ यावज्जीवश्च जीवन् सन् , दुःसहो विरहानलः । तस्मान्मे मरण श्रेयो, जीवितश्च विनश्वरम् ॥ २२ ॥ तस्माद्भो देवता वोऽहं, प्रार्थये विनयान्वितः । साक्षिणो यूयमेवात्र, निर्जनेऽस्मिन् वने मम ।। २३ ॥ यदि पश्यन्तु मे कान्तां, कुत्रापि क्लेशपीडिताम् । वाचिकं मे पुरस्तस्या, वदन्तु हृदयङ्गमम् ॥२४॥ त्वद्वियोगेन दुःखार्तः, पतिस्ते पवनञ्जयः । स्वयं कृत्वा चितां तत्र, प्रविवेश त्वदाशयः ॥ २५ ॥ उदीयेति महाधीरो, ज्वलद्दीसचितानिले । झम्पापातं समुत्प्लुत्य, यावत्कर्तुं समुद्यतः ॥ २६॥ तावदेव पिता तस्य, प्रह्लादः श्रुतवृत्तकः । ससंभ्रमं समागत्य, पतन्तं तं न्यवारयत् ॥२७॥ गृहीत्वा प्रियपुत्रस्य, करौ द्वौ हृदयेन च । सस्वजे सुचिरं स्नेहः, सुतस्यात्र वचः परः ॥२८।। प्रियावियो दुःखेन, पीडथमानोऽनिले पतन् । रुद्घोहन वा मृत्यौ, प्रत्यूहोऽयं कुतो महान ॥२९॥ विघ्नखिन्नमना वायु-स्तारस्वरमुवाच च । निर्जने कानने केन, वन्तरायः मृतौ कृतः ॥ ३० ॥ अष्टक्रमसञ्चाराः, कान्तारान्तरदेवताः । आगत्य ताभिरेषोऽयं, साहसो विफलीकृतः ॥३१॥ वदाति सुते सद्यः, प्रह्लादोऽश्रुर्वहन बहु । जगादेति पिता नेऽयं, वधूपुत्रदुःस्वपदः ॥३२॥ पुत्रवधूबहिष्कारे, कृतोपेक्षः स्खलन्मतिः । प्रह्लादो नितमां मूढो, दशेशी यतस्तव ॥३३॥ विवेकबुद्धिहीनाया, मातुम्ने सुतवत्सल !। अपराधो महान् येन, दुःखमेतद्विजृम्भितम् ॥३४॥ विरम मरणात्तात! तातदुःखानुबन्धिनः । स्थिरो भव च धीरोऽसि, मतिमानसि मा तप ॥ ३५ ॥ त्वद्वधशोधनार्थाय, मया विद्याधराः प्रिय ! । आज्ञापिताः पुरा सन्ति, सहस्रशो महाधियः ॥३६॥ तदागम * * ** Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy