SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पञ्चम गुच्छः ॥ ********* *** इत्थं केतुमती राज्ञी, पुत्रचिन्तापरा सती । न भुंक्त न च वा शेते, न कृत्येषु प्रवर्तते ॥१॥ रुदन्तीं तां ततो भूपः, प्रह्लादो विनिवार्य च । पुत्रं पुत्रवधुं चैव, तदेवान्वेष्टुमाकणत् ॥२॥ अअनायाः सुतस्याथ, मार्गणाहेतवे नृपः । सर्वविद्याधराधीशाऽभ्यर्णे प्रायुक्त दूतकान् ॥ ३ ॥ स्वयं विद्याधरैः सार्द्ध-मनेकैरवनीपतिः । पुत्रवधूविशुध्यर्थ, बभ्राम क्षितिमण्डलम् ॥ ४ ॥ शुद्धिं विधाय सर्वत्र, चालब्ध्वा क्रमशस्ततः । नाम्ना भूतवनं नाम, भूतवनमजीगमत् ।।५।। तत्र कृत्वा चितां वह्नि, दीपयन् पवनः सुतः । सन्नाहो मरणे दृष्टः, सविद्याधरभूभुजा ॥६॥ चितोपकण्ठमाश्रित्य, मुमुर्पुरञ्जनाकृते । प्राहेति पवनः शान्त-थोद्दिश्य वनदेवताः ॥७॥ कृत्याकृत्यदृशः पूज्याः, शण्वन्तु वनदेवताः! लोकपालाः! परे वापि, मन्मनोवृत्तसाक्षिणः ॥८॥ विद्याधरमहाधीशः, प्रह्लादोस्ति परन्तपः। राज्ञी केतुमती मान्या, सूनुरस्मि तयोरहम्॥९॥ नानाऽञ्जना प्रिया मेऽभून्महेन्द्र तनया सती। पाणिग्रहः सहाऽकारि-तया मोदप्रदो मया ॥१०॥ विवाहदिनतः किश्च, दुर्दैवदुर्धिया मया । विनिर्दोषाऽपि सा बाला, कुता च बहु दुःखिनी ॥ ११ ॥ त्यक्त्वा तां स्वामिकार्याय, सरलां कुलजां प्रियाम् । रणदोर्दण्डकण्डूतिः, समव्ययात्राकृते चलन् ॥१२॥ निर्दोषां दैवयोगेन, बुध्वा तां कलभाषिणीम् । तत्त्रीतिपाशबद्धोऽहं, प्रत्यावृतस्ततस्त्वरा ॥ १३॥ सप्तभूमिमये रम्ये, प्रासादे जम्मिवानहम् । व्यरसि स्वेच्छया सत्रा, कान्तया तत्र शुद्धया ।।१४॥ प्रत्यभिज्ञाकृतेऽदायि, स्वनामाङ्कितमुद्रिका । प्रच्छन्नः पुनरेवाह, स्वकटकमुपागमम् ॥१५॥ तद्दिने तत्क्षणे साऽपि, दधार गर्भमुत्तमम् । सुचारुक्षेत्रबीजोप्तिः, फलाय कल्पते न किम् ॥१६।। सर्वथा शुद्धशीलाऽपि, मद्दोषेण विगर्हिता। ********* * Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy