________________
देवीव, शुद्धान्तस्थैः सकाऽर्चिता ॥ ५२ ॥ कुलाकाशदिवानाथो, वर्चस्वी .गुरुविक्रमी । हनुपुरे सुतवैष, जात एव समाययौ ॥५३॥ धियेति मातुलस्तस्य, प्रतिसूर्यो विधानतः । अञ्जनाभस्य सच्चक्रे, हनुमानिति नाम च ॥ ५४ ॥ पतदेहावधातेन रखण्डशोऽभून्महागिरिः। हेतुनाऽनेन श्रीशैलः, द्वितीयं नाम चक्रिवान् ॥ ५५ ॥ ववृधे तत्र सानन्दं, क्रीडन् वायुकुमारकः । सरोमानसपमाली, राजहंस शिशुर्यथा ।। ५६ ॥ कलकेलि शिशोर्दृष्टवा, चापूर्वानन्ददायिनीम् । अञ्जना मुदिताऽप्यन्त-दुःखि तेत्र निरन्तरम् ।। ५७ ।। श्वश्रूदत्तकलङ्को हि, शल्य इव पदे पदे । दुःखाकरोति तां बाला, यावनिर्णयमन्तरा ॥५८॥ इतो लकेशसाहाय्ये, प्रस्थितः पवनो बली । जलेशपार्श्वतः साम्नाऽमोचयत्वरदूषणौ ।। ५९॥ अपूर्वविक्रमं दृष्ट्वा, लङ्कशोऽपि नभस्वतः । अत्यन्ततोषमापान्त-विष्णोरिख सुराधिपः ॥६०॥ ततो लङ्काधिपः सत्रा, परिवारेण हर्षितः । लङ्कामाप विशाला स्वां, पुण्यात्मेव सुरालयम् ॥ ६१ ॥ रावणाज्ञां शिरः कृत्वा, पवनः पवनोपमः । हारस्फारयशा दीप्तः, स्वपुरीं समवासरत् ॥६२।। प्रणिपत्य पितुर्मातु-श्चरणावतिभक्तितः । लब्धाशीराययौ मङक्षु, स्वप्रियावासमुत्तमम् ।। ६३॥ चन्द्रमिव कलाहीन, निद्रुममिव काननम् निकुञ्जमिव निर्वल्लिं, निष्पर्णमिव पादपम् ॥६४॥ यतिमिव क्रियाशून्यं, रमाहीनमिवाङ्गिनम् । पुत्रहीनमिवागारं, निस्तोयामिव कूलिनीम् ॥ ६५ ॥ पुष्पमिव विनिर्गन्धं, निष्पामिव वापिकाम् । अअना रिक्तमावास, दृष्ट्वाऽसौ विगतप्रभम् ॥६६॥ आपमृच्छी पपातोा , लब्धसंज्ञश्चिचिन्त च । मद्वियोगेन सा कान्ता, मृता वाऽन्यत्र हा गता ॥ ६७ ॥ प्रविष्टा वा धरारन्ध्र, वा मां दृष्टवा तिरोहिता । कान्ते ! भो! दर्शनं देहि, नेयश्च नर्मवेलिका ॥ ६८॥ वदनिति सकोऽपश्य-त्काञ्चिदेकां स्त्रियं स्थिताम् । पृष्टा सा मत्प्रिया क्यास्ति, दृगजरविभोपमा ॥ ६९ ॥ दृष्टा चेद्वद भद्रास्ये ! ताम्विना जीवितं क्षणम् । उत्थायविनयेनाऽह, साऽपि तवृत्तमादितः ॥ ७० ॥ गते च रणयात्रायां, त्वयि सौम्य ! यशस्विनि ! कियत्काले गते साऽभूद्-गर्भ
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com