SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अञ्जना चरित्रम् ॥ १३॥ वर्तते च दिवाकरः । रजनीशोऽपि नक्रस्थो, मध्यभावे च संस्थितः ॥३३॥ भूमिपुत्रोऽपि मध्ये सन् , वृषराशिसमाश्रितः । बुधोऽपि मध्यभावस्थः, पाठीनराशिमाश्रितः ॥३४॥ अत्युच्च संश्च जीवोऽपि, कर्कराशिविराजितः । निजोच्च मीनराशिस्थो, भार्गवोऽपि प्रभासते ॥३५॥ मन्दोऽपि मीनराशिस्थी, मीन लग्रोदयी तथा । विद्यते ब्रह्मयोगोऽपि, ततोऽयं शिशुरुत्तमः॥३६॥ निमित्तज्ञोदितां वाचं, सद्ग्रहोदयमूचितां निशम्य रखेचरेन्द्रोऽपि, मोदमापाति हत्कजे॥३७॥ सपुत्रसखिकोपेतां, भाग्नेयीमअनां ततः। विमानीकृत्य प्रतस्थे, प्रतिसूर्यपुरं प्रति ॥३८॥ मार्गे यानअनीपुत्र-चपलो निर्भयः सकः । पश्यन् कौतुकजालानि, क्रीडन रिङ्गन् रुदन हसन् ॥ ३९ ॥ विमानाकाशसंन्धान, लभ्वमानान् मनोहरान् । नानारत्नमयान गुच्छान-द्राक्षीद्विस्फुरत्त्विपः ॥४० ॥ रत्नस्तबक जिज्ञासो, जनन्युत्सङ्गतस्त्वरा । उत्प्लुत्य वज्रवत्तस्मा-त्पपात गिरिसानुनि ॥४१॥ तदाघातेन शैलोपि, काचघच्चूर्णितोऽभवत् । स्वयंभीत्या च भग्नो वा, यतोऽयचड उच्यते ॥ ४२ ॥ पुत्र पतनसन्तप्ता, मुछिनेव स्वलद्वचाः । अरोदीदाना काममुरस्ताडनपूर्वकम् ॥ ४३ ॥ रोदनप्रतिनिस्वानैः-रोदयन्ती दरी अपि । चुक्रोश विविधालाप-गर्हयन्ती निजाअनिम् ॥ ४४ ॥ हा पुत्र ! पुत्र ! किं त्यक्त्वा, मातरं मन्दभागिनीम् । गतस्त्वङ्कुत एवास्या-कलङ्कदोपशङ्कया ॥ ४५ ॥ विडम्बनाश्च भूयस्या, साढा में पुत्र! त्वत्कृते । त्वाविना तात! स्वन्माता, क्व मुखं दर्शयिष्यति ॥४६॥ मन्दमाग्येन मे मन्ये, देवज्ञोऽपि मुधाऽभवत् । अकाण्डे पतितो यस्मात, खेलन्नुत्सङ्गतो मम ।। ४७ ॥ प्रतिसूर्योऽपि तत्पृष्ठं, पतन्निव त्वराऽगमत् । अक्षताङ्गश्च तं बाल-जग्राह चित्रसंस्थितिम् ॥ ४८ ।। आदाय तं सुतं सोऽपि, निधिमिव चिराद्गतम् । भाग्नेग्यै चार्पयामास, न्यासमिव यथास्थितम् ॥४९॥ सुताननमलं दृष्ट्वा, धननिर्गतभास्करम् । दिदीप पद्मिनी वैषा, गतार्भलब्धिहर्षिता ॥५०॥ मनोवेगोपमेनाथ, विमानेन नभोऽध्वना । प्रतिसूर्या ययौ, सद्यः, सोत्सवां नगरी निजाम् ॥ ५१॥ अञ्जनामतिहर्षेण, विमानानिजसबनि । उत्तार्य कुल ॥१३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy