SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ SEASEAN इति मुनीश्वरः ।। ७३॥ सर्वज्ञाननिधिर्भूयो, मुनिरप्यतिनिर्मलः । द्विजज्योतिस्तमस्काण्डं, प्राचिवान् शालयन्निव ।। ७४ ॥ ढव भरतक्षेत्रे. जम्बद्वीपस्य पावने । पुरवारपरो नाम. परं मन्दरसंज्ञकम ॥ ७५ ॥ आसीत्तत्र जगन्नन्दी, प्रियनन्दी वणि गवरः । स्वर्वधूरूपलावण्य-जयाथ वल्लभा जया ।। ७६ ॥ जयायाः कुक्षितो जज्ञे, चन्द्रवच्च कलानिधिः । इन्द्रियदमनोत्कण्ठः, दमयन्ताभिधः सुतः॥ ७७ ।। उद्यानेऽसौ कदा रन्तुमगमद्वाललीलया। तत्रैक्षिष्ट मुनि दिव्यं, स्वाध्यायध्यानतत्परम् ।। ७८ ॥ शुद्धबुध्या ततो धर्ममश्रौषीत्स महामनाः । सम्यक्त्वं नियामांश्चैव, जग्राह प्रतिबोधितः ॥ ७९ ॥ तदिनात्स च भव्यात्मा, मुनियोग्यमनिन्दितम् । दानश्च शुद्धभावेन, व्यतरन्मुदिताशयः ।। ८०॥ तपसि संयमे निष्ठा, तस्याभूदति प्रेत्य च । परमर्द्धि सुरो जने, द्वितीयाऽमरलोकके ।। ८१॥ जम्बूद्वीपे विभात्येवं, मृगाङ्कनाम सत्पुरम् । वीरचन्द्रनृपो यत्र, प्रियङ्गुकमला प्रिया ॥ ८२॥ तत च्युत्वा च तत्कुक्षौ, पुत्रत्वेन व्यजायत । सिंहचन्द्राभिधानेन, विख्यातो भुवि योजनि ।। ८३ ।। स्वीकृत्य जैनधर्मञ्च, नियमेन व्यपालयत् । मृत्वा देवत्वमापासो, पुण्यकर्मप्रभावतः ।। ८४ ॥ ततश्च्युत्वात्र वैताढये, गिरौ वारुणसंज्ञके । नगरे दिग्यशोभाजः, सुकण्ठधरणीपतेः ॥५॥ स्वर्णोदरीप्रियाकुक्षेः, सिंहवाहननामकः । पुत्रोञ्जनि चिरं राज्यं, भुक्त्वा देव इवापरः।। ८६ ॥ विमलप्रभुसत्तीर्थे, लक्ष्मीधरमहामुनेः । व्रतअग्राह धीरात्मा, स्वर्निर्वाणफलोदयम् ॥ ८७ ॥ सुदुष्करतपस्तप्त्वा, मृत्वा जले च लान्तके । अवातरत् ततश्च्युत्वा, अञ्जनायाः शुभोदरे ॥ ८८ ॥ गुणराशिर्महायोधा, विद्याधरमहीपतिः । चरमाङ्गी शुद्धचेताः, पुत्रोऽयश्च भविष्यति ॥ ८९ ॥ स्वसरल्या अअनायास्तु, शृणु पूर्वभवं तथा । श्रुत्वा यं खेदसन्तान, उभयोरपि यास्यति ॥ ९० ॥ अस्तीह नगरं रम्यं, कनकपुरसंज्ञकम् । कनकरथभूपोत्र, महारथिशिरोमणिः ॥ ९१ ॥ स्मरस्येव रतिप्रीती-आसीत्तस्य प्रियाद्वयी। कनकोदरी चेका हि, परालक्ष्मीवती तथा ॥९२॥ श्रद्धालुः श्राविका चासीत, ** srel Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy