SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ तुती 10888888888888** अजनाका घटते च कथं वद ॥ १६॥ मुद्रिकादर्शनेनाऽतो, लुप्तशीले गतत्रपे । प्रतारयसि नः स्वीय-कलङ्कदोषगोपनात् ॥ १७ ॥ विदन्ति चरित्रम् कुलटा नार्यो, बहुधा वञ्चनाविधिम् । ब्रह्माऽपि चरितं यासां, न जानाति परः कुतः ॥१८॥ स्वच्छन्दगतिके पापे, दुराचार पथाश्रिते । निर्गत्य मद्गृहादाशु, व्रज स्वजनकालयम् ॥ १९॥ न स्थातव्यन्वया चात्र, त्वद्योग्यं न च मे गृहम् । कणमात्रोऽपि कार्शानु-दहति सकलं वनम् ॥२०॥ तिरस्कृत्य वधूमेवं, केतुमतीच निर्दया । आहूय सेवकान् प्राह, विचाराध्वविवर्जिता ॥२१॥ अद्यैव सत्त्वरञ्चैतां, नयध्वं पितृमन्दिरम् । क्षणमपि मुखश्चास्या द्रष्टुं नाहश्च कामये ॥ २२ ॥ तदाज्ञामुररीकृत्य, सेवका अपि तान्तदा । वसन्ततिलकोपेतामारोप्य वरवाहनम् ॥ २३॥ माहेन्द्रनगराभ्यण, निन्युश्च वायुवल्लभाम् । साश्रुनेत्राश्च ते मन्द, वाहनादुदतारयन् ॥ २४ ॥ मातृवत्तां नमस्कृत्य, क्षमाप्य निर्ययुः पुनः । स्वामिवत्स्वामिकौटुम्बे, समानाः सेवकोत्तमाः॥२५॥ एकाकी विजने बाला, तापसीव च सा तदा । तस्थौ तत्र निजाधार-स्वामिनाथमनःस्थितिः ॥२६॥ तदानीमेव मन्येऽहं, तद् दुःखदुःखितो भृशम् । विश्वप्रकाशिमूर्योऽपि, पश्चिमाम्बुधिमाश्रयत् ॥ २७ ॥ यतः सन्तः परापत्ति, वीक्षितुं प्रभवो न हि । असन्तस्तत्र मोदन्ते, भेदोऽयमुभयोरिह ॥ २८॥ पुनः सा घूकघूत्कारैः, फेरुफेत्कारकैस्तथा । कष्ठीरवमहाक्रन्दै-मृगयूनाञ्च कलकलैः ॥ २९ ॥ रक्षः सङ्गीतसादृश्यैः, पिङ्गलायाश्च निस्वनैः । निर्भग्नश्रुतिरन्]व, योपयामास यामिनीम् ॥ ३० ॥ उदिते च दिवानाथे, स्फुरत्सु किरणेषु च । अजना सत्कुलोत्पन्ना, हिया भृशमयत ॥ ३१ ॥ सपरिवारसंयुक्ता, भिक्षुकीव शनैः शनैः । म्लानास्यकमला साध्वी, चाययौ पितृमन्दिरम् ॥३२॥ यावद्वारि समायाता, प्रतीहारेण सेक्षिता । अकस्मादागतां दृष्ट्वा, संभ्रमोऽभून्महान् क्षणम् ॥३३॥ विद्याधरमहाधीश-माहेन्द्रतनुसम्भवा । दृश्यते च निरानन्दा कष्ट कि पतितं महत् ॥ ३४ ॥ इत्थं वितर्यमाणं तं, वसन्ततिलका सखी । आद्योपान्ताखिलोदन्तं, निजगाद. पटीयसी॥३५॥ ** * * ** Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy