SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ कारणम् । ब्रुवन्तमिति कान्तं स्व-मज्ञासीदाना तदा ॥ ११६ ॥ तदैव हीमती वाला, तल्पादवततार च । तल्पपादाश्रिता तस्थौ, पश्यन्ती भुवमेव सा ॥ ११७ ॥ विनयो हि कुलस्त्रीणां, स्वागतमिह सुन्दरम् । वेदनाक्षीणकायाऽपि, प्रश्रयं न च सा जहाँ ॥ ११८ ।। सकङ्कणभुजं तस्या, लतामिव मतङ्गजः। गृहीत्वा पवनो धीमान् , पर्यसमभूषयत् ॥११६॥ भूयोऽपि व्यथमानाङ्गो, व्याजहार वचोऽनिलः । प्रिये क्षुद्रधिया काम, मया त्वञ्च कदर्थिता ॥१२०॥ सर्वथा व्यपराधाऽसि, कान्ते ! मदङ्गसङ्गिनि ! । दोपवानहमेवास्मि, क्षन्तव्योऽयं जनस्ततः ।। १२१ ॥ आकर्येति गिरः पत्युः, स्वकापराधबोधिकाः । नश्यत्तापोल्लसन्मोदा, प्राहेति क्षितिपात्मजा ॥ १२२ ॥ प्राणेश्वर! गुणागार !, नाथ ! नेत्थं निगद्यताम् । त्वत्पादपद्मभृङ्येषा, क्षमायाचा न चोचितम् ॥१२३॥ इत्थम्परस्परालापैरन्योन्यप्रीतिवर्द्धकैः । अपूर्वानन्दपाथोधौ, बुडिताविव तावुभौ ॥ १२४ ॥ सन्ततिलका दासी-मित्रं प्रहसितस्तदा । अज्ञात्वेव शनैर्दक्षौ, बहिः सत्वरमागतौ ॥१२५॥ जायापत्यो रहः प्रीत्यामुल्लसन्त्यां हृदेकयोः । न स्थातव्यं तदा तत्र, चतुरैश्च नियोगिभिः ॥१२६ ।। रेमाते च ततः स्वैरं, रतिभावविशारदौ । विना मारकलां केलि-मुधैवेति बुधा जगुः ॥ १२७ ।। यामैका रजनी जाता, तयोश्च रममाणयोः । विषयानन्दलीनानां वत्सरोऽपि क्षणायते ॥ १२८ ।। व्युष्टायाश्च ततो रात्रौ, सति प्रगे च निर्मले । कार्यार्थी पवनः प्राह, चिरप्रीत्यानां प्रति ॥ १२९ ॥ विजयायाधुना कान्ते !, रावणारेश्च याम्यहम् । अन्यथा चेष्टितं सर्व, ज्ञास्यन्ति गुरवो मम ॥१३०॥ प्राणेश्वरि ! न ते कार्यः, खेदो हि पूर्ववविह । त्वत्प्रेमपाशबद्धांधि-र्जातोऽहं साम्प्रतं प्रिये ! ।। १३१ ॥ यावलकापतेः कार्यकृत्वाऽऽगन्छेयमत्र च । तावच्च ससुखं कालः, सखीभिः सह याप्यताम् ।। १३२ ॥ अष्टमीन्दुल्लसद्भाला, बाला साथ वियोगतः । यमानापि कान्तस्य, सधैर्येव जगाविति ॥ १३३ ॥ तावकोपमवीराणां, कार्यन्तु सिद्धमेव च। त्वमामश्रवणेनैव, क्व यान्ति रिपुवारिदाः ॥१३४ ॥जीवन्ती Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy