SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ द्वितीय अअना० चरित्रम् संसारावासतप्तस्य, वैराग्यमिव सन्मुनेः । चिन्तयन्निति शुद्धात्मा, तदन्तिकमुपागमत् ॥ ९७ ॥ अकाण्डे पतिमित्रं तं, व्यन्तरमिव निजालये । प्रविशन्तअगादेषा, भीताऽपि धैर्यशालिनी ॥ ९८ ॥ कोऽसि त्वमागतो हेतो, कुतो रे परपूरुष !। अलं ज्ञातेन वा भद्र !, गम्यतां मद्गृहारम् ॥९९॥ प्रविष्टोऽसि विशङ्कम्त्वङ्कथमत्र वधूगृहे । वसन्ततिलके ! सबो, भुजग्राहं निसारय ॥१०॥ निर्मला चन्द्रवचास्मि, न द्रष्टव्यः सको मया । नान्यः प्रवेष्टुमीशोऽत्र, मत्पतिपवनम्विना ॥१०१॥ नाधिकारः परस्यात्र, प्रवेशे मनिकेतने । पुण्यात्मानं विना स्वर्गे, कः परो गन्तुमीहते ॥ १०२॥ श्रुत्वेति भारती सत्याः, प्रहसितसखा शनैः । नियोज्य पाणिपाथोज, व्याजहारेति सद्गिरः ॥१०३।। स्वामिनि ! स्वस्ति ते भूयान्मा चिरं दुर्मना भव । गतस्ते विरहोत्तापः, पूर्वकर्मविजम्भितः ॥ १०४ ॥ चिरात्वयि समुत्कण्ठः, स्वामिश्रीपवनञ्जयः । आगतः सोऽद्य ते द्वारि, वर्धापनमिदं तव ॥१०५॥ प्रहसितसखा चाहं, तस्यैव तव सविधौ । वसन्त इव कामस्थ, चागतोऽस्मि विभावय ॥१०६॥ मत्पृष्ठानुगतः स्वामी, छायेव तव मानिनि । विद्यते दर्शनाद्यस्य, सन्तापस्ते प्रयास्यति ॥१०७॥ त्वत्स्वामीति सुधाकल्प-वचःश्रुतिगतज्वरा । जाताऽपि खिन्नवक्त्रेव, बभाषे श्वाससन्ततिः ॥१०८॥ हासितेयं विधात्राऽस्ति, ग्रहसित महामते ! । हासयसि मुधा मां कि, पुनस्त्वं मन्दभागिनीम् ॥१०९॥ न नर्मसमयश्चैष, को दोषस्तव वा विह । मत्पूर्वकर्मदोषोऽयमन्यथा मां कथं त्यजेत् ॥११०॥ पाणिग्रहणमारभ्य, द्वाविंशवत्सरा मम । गतास्त्यक्ता च कान्तेन, तथाप्येषा च जीवति ।। १११ ।। दुःखनिश्वासपूर्वोक्ति, निशम्यैव स मारुतः । खण्डयनिव तदुःखं, प्रविवेश गृहान्तरम् ॥११२।। साश्रुरव्यक्तभारत्या, करुणारससजुषा । जामुवाच प्रियां वायु-स्ताराभिव कपीश्वरः ॥ ११३ ।। वैधेया पण्डितंमन्या, इव चेषोऽपि बुध्यताम् । निर्दोषा येन भो भद्रेऽत्याजि वैवाहवासरात् ॥११४ ॥ मद्दोषादीशी शोच्या, दशां यातासि साम्प्रतम् । अचिरादेव दुखार्ता, मृता चैव न संशयः ॥ ११५ ॥ जीविता यन्मया दृष्टा, मद्देवं तत्र 张举张张带张举影帝张张张张张张张张张张张张张张张 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy