________________
अञ्जना
चरित्रम्
॥६॥
प्रसन्नास्यः सदा स्वामिन्, रञ्जयसि निजाश्रितात् ॥५७॥ उद्धाहदिनमारभ्य, चाद्यावधि परंप्रभो! गणिता न मनागेषा, मलनष्टमनोरथा ॥५८ ॥ अपराधं न पश्यामि, येनत्वं मयि चोन्मनाः । मोदयसे न वाचाऽपि, किम्परैः सुखसाधनैः ।। ५९ ॥ कुर्वे तथापि | विज्ञप्ति, त्वत्क्रमध्यानयोगिनी। नाथम्विना परः कोऽस्ति, सतीनां दुःखभेदकः॥६०॥ विस्मर्तव्या कदा नैषा, विजयस्व रणे रिपून् । शिवास्ते सन्तु पन्थानस्त्वरादेहिच दर्शनम्॥६१॥ उक्त्वेति हार्दिकं नम्रा,विरराम मनीषिणी। प्लावयित्वा क्षितिं विश्वङ्, मेघधारेव सुन्दरी ॥६२॥ विनयगर्भवाक्यानि, वदन्तीमपि तां सतीम् । तिरस्कृत्य ययौ मंक्षु, विजयाय सदागतिः ॥६३।। गणयन्ति नवा कान्तां,भू र्भुवः स्वःश्रियं तथा । मानिनो मान एवास्ति, तेषामुत्तमभूषणम् ॥६४॥ स्वामिनाथापमानासि, जर्जरितकलेवरा । कथमपि महाधीरा, चान्तगृहमजीगमत् ॥६५॥ शिथिलाङ्गी जातकम्पा, दैवहीनाऽरमा सदा ॥ सद्योभिन्ननदीकूल-मिवैषां न्यपतद्भुवि ॥६६॥ इत उड्डीय जन्येहः, सरो मानसमुज्ज्वलम् ॥ ययौ वैरिब्रजध्वंसं, सूचयन्निव मारुतः॥६७।। प्रदोष समये तत्र, स्वविद्यायाः प्रभावतः।। विकुर्व्य भवनं दिव्यं, निवासश्चक्रिवान् सुखम् ।। ६८ ॥ तत्र तल्पे निषण्णोऽसौ, दृष्टिं दिक्षु नियोजयत् ॥ पीडितां विरहेणैकाञ्चक्रवाकी ददर्श च ॥ ६९॥ सरो रम्यं पयः शीत-मत्तुं मृणालनालिकाः ॥ स्वच्छों वायुस्तथाप्येषा, दुःखिनीव विभाव्यते ॥७॥ मुखाग्रस्थितमार्णाल-लतामपि न खादति। शीतेनापि जलेनालं, परितप्तेव दृश्यते !७१॥ वह्निज्वालोपमामेवं,मन्यते चन्द्रचन्द्रिकाम् । करुणार्तस्वरेणैषा, रोरुदीति परं भृशम् ॥७२॥ इत्थं तां पक्षिणीं वीक्ष्य, विलुठन्तीमितस्ततः । दध्यौ प्रभअनो हन्त ! वियोगिन्या हि का दशा ।।७३।। चक्रवाक्य इमा घस्र, रमन्ते पतिभिः सह । रजनीविरहं किन्तु, सहन्ते न दवोपमम् ॥७४॥ कान्तानां विरहो मन्ये, कामिनीनां हि दुःसहः। येन ताः परसौख्यानि, त्यजन्ति चासुभिः क्षणम् ।।७५।। क्रूरोऽहं विदयो मूढो, येन सा वरवर्णिनी। उद्वाहदिनतस्त्यक्ता, गणिता न परस्त्रीवत् ।। ७६ ॥ अत्रागमनवेलायामपि सा चरणाश्रिता । आश्वासिता नवा चोक्ता, प्रीतिगर्भव
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com