SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ भग्नगर्वमहीरुहः । शोच्यां दशां दशग्रीवः, प्रापाहिरिव मन्त्रितः॥ ३७ ॥ प्रतिविद्याधरेशान् स, पुन राहातुमात्मनः । प्रेषयामास सद्वृतान्, मांञ्चत्वां प्रति भो नृप! ॥३८॥ इत्थं प्रह्लादभूपाल, उक्ति लेखहरस्य च। निशम्य दशवक्त्रस्य, सहाय्ये सजितोऽभवत् ॥३९॥ यावत्तावन्महाधीरः, पवनः समरप्रियः । आगत्य प्राञ्जलिः प्राह, पितरं प्रश्रयाश्चितः॥४०॥ सूर्योदयाद्यथा पूर्वम-रुणो ध्वान्तनाशकः॥ तथाऽहं समरे तात ! त्वां विनाऽपि रिपुक्षयी ॥ ४१ ॥ प्रजाकल्प ! पितः ! सझ, विचिन्तः सुखमास्यताम् । पूरयिष्ये दशास्यस्य, रणे पूर्णमनोरथान् ॥ ४२ ॥ हन्त्येकोऽपि यथा नागान् , कष्ठीरवकिशोरकः । त्वदङ्गलब्धजन्माऽयं, तथा वैविरूथिनीम् ॥ ४३॥ उदीर्येति निरोधेन, लब्धाज्ञः पितुरेष च । अरिभूधरदम्भोलिसैनिकैः सह निर्ययौ ॥४४॥ रणयात्रोन्मुखं श्रुत्वा, लोकेभ्यः पतिमझना। चक्रवाकीव तं द्रष्टुं, भृशमुत्कष्ठिताऽभवत् ॥४५॥ उत्तरन्ति सुरीवैषा, व्योम्नः सप्तमभूमितः। अवातरच्छनैः सौम्या, कमलेव परा भुवः ॥४६॥पाश्चालिकेव तं द्रष्टुं स्तम्भमाश्रित्यसा सती। निनिमेषदशातस्थौ,प्रियेन्दुपानलालसा॥४७॥ द्वयचन्द्रप्रभेवाभाद्-द्वारस्तम्भस्थिता सका । मन्ये भ्रद्राय भूतानां, मर्त्यलोकमुपागता ॥४८॥ उद्वहन्तीं कचान् रुक्षा-नलिकेन महीयसा । नितम्बे शिथिलामेवं, धारयन्ती भुजद्वयीम् ॥ ४९ ॥ विताम्बूलाधरां क्षामां, विवणी मलिनाम्बराम् । धौतास्यामश्रुधाराभिर्व्यञ्जननयनाम्बुजाम् ॥५०॥ इत्थं स पवनो वो रणे यानानां प्रियाम् । अद्राक्षीच्च परं दध्या वन्यथैव मनोऽन्तरे ॥५१॥ चतुर्भिविशेषकम् ॥ दुष्टबुद्धे रहो चास्याः, कीद गस्ति विलज्जता । निर्भयत्वं परञ्चेतः, को जानाति खलस्त्रियः ॥५२॥ मत्रीतिविमुखी पूर्व-मियमासीदुराशया । गुर्वाज्ञाऽतिनिरोधेन, परिणीता परम्मया ॥५३॥ तस्मिन्निति विचारस्थे, यावत्तावद्यशस्विनी । पपात पादयोः पत्युः, कल्पवल्लीव जङ्गमा ॥ ५४॥ प्रेमाश्रुस्वच्छधाराभिः, क्षालयन्तीव तत्पदम् । बध्वाऽञ्जलिमुवाचेदं, सतीव्रातमतल्लिका ॥ ५५ ॥ नाथ ! कान्त ! कुलद्योतिन् ! प्राणेश्वर ! दयानिधे !, सम्भावयसि सर्वास्त्वं, मधुरोक्तिप्रसादतः ॥५६॥ भुक्तिस्थितिप्रियालापै-रितरैश्वारुचेष्टितैः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy