SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अअना० परित्रम् द्वितीय 8HERE RAME SHREE REPRENERENERGYE सुखासीनं, दूतो लङ्काधिपस्य च । प्रह्लादभूपभूशक्र-मित्थं नम्रो व्यजिज्ञपत् ॥ १७ ॥ दुरात्मा वरुणो देव ! रात्रिश्चरपतिं प्रति ॥ वैरानुबन्धमाधत्ते, मार्जारमिव मूषकः ॥१८॥ विश्वविख्यातदोर्दण्डं, रावणमवगण्य च । वृत्तिं वैनयिकी दुष्टः, स्वीकरोति पुरोऽस्य न ॥ १९ ॥ नम लङ्काधिपं पाशिन्, याचितोऽपि मदद्रुमः ।। दुर्वचा रक्तनेत्रास्यः, स्वभुजाववलोकते ॥२०॥ इत्थं ब्रूते च दीप्तात्मा, कम्पयन्निव मेदिनीम् । कस्कोऽयं रावणो रक्षः, क्रियते तेन किं मम ॥२॥ इन्द्रो वैश्रवणश्चैवं, नलकूबरभास्कराः, वायुकीनाशकैलासा, इतरे ये च कातराः॥२२ ।। निर्वीया भुवि ते सर्वे, बिभ्यतु हन्त रावणात् । अहन्तु पयसांनाथस्तत्समो न च भीलुकः ॥२३॥ युग्मम् ॥ यथा न मरुता चाल्यः, सुधापायि गिरीश्वरः । हरिणर्न यथा सिंहस्तथाऽहं तेन सङ्गरे ॥२४॥ खललकेशो, देवाधिष्ठितरत्नकैः । अहंयुर्यदि जातोऽस्ति, जायतामिव किङ्करः ॥ २५ ॥ अत्रायातु स तस्याहं, चिरकालीयदुर्मदम् । हरिष्ये सत्वरं राशि, प्राणिनामिव मारिका ॥ २६ ॥ इत्थं दृतोक्तिमाकर्य, श्रुतिष्टविभेदिनीम् । ववृधे मन्युना सद्यो, विन्ध्य इवाश्रपाधिपः ॥ २७॥ भालाग्रेभ्रधनुष्कोटिं, दर्शयन्निव रावणः । काराघातमहीं दीप्तः, स्फोटयन्निव गर्वितः॥२८॥ चतुरङ्गी महासेनां पुरस्कृत्य हरिजयी । क्वासौ पाशी महाव्याधो, ब्रुवन्नित्यं च निर्ययौ ॥२९॥आगत्य वारुणीं विश्वम्, रुरोध नगरी बली। तीरस्थभूधरं । सद्यो, वेलेव कूलिनीपतेः ॥ ३० ॥ लोकपालः पयोनाथो, वरुणोऽपि रणोत्सुकः । जन्यदुन्दुभिनादेन, बोधयन्निव रावणम् ॥ ३१॥ अरुणाक्षो महाशक्तिवै-रिमातङ्गकेसरी । राजीवपुण्डरीकाद्यै-निजपुत्रैः समन्वितः ॥ ३२ ॥ चतुरड्या पुरान्मानी, प्रोल्लसद्रोमकञ्चुकः । निर्ययौ घोरसङ्ग्रामो, जज्ञे चोभयसैन्ययोः ॥३३॥ चतुर्भिविशेषकम् ॥ महत्यस्मिन् रणे धीराः, पाशिपुत्रा नियुध्य च। खरदूषणको वध्वा, निन्युश्च तत्पुरं प्रति ॥ ३४॥ पराजये तयोर्जाते, खरदूषणरक्षसोः। पृतना कौणपानां सा, बभन सर्वतोमुखी ॥ ३५ ॥ वरुणोऽपि महायोधा, धन्यंमन्य इवाययौ । नगरी स्वां यशो दिक्षु, स्थापयन्निव वासवः ।। ३६ ॥ हीम्लानवदनाम्भोजो, 张晓號樂器晓號樂器器器端端藥鱗器端端號號號端端端端端樂館 Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy