________________
॥अथ द्वितीय गुच्छः ॥
इतः सप्तधरारम्ये, प्रासादे गगनस्पृशि । स्थिताऽपि कर्मदोषेण, रतिं लेभे नचाऽअना ॥१॥ अडुरा इव सद्भूम्यामुत्पद्यन्ते मनोरथाः । कुमारीणां पुरोद्वाहात्स्वान्ते के के न भावजाः ॥२॥ सह कान्तेन पूर्यन्ते, कासान्ते नवसङ्गमे । क्षीयन्ते क्षीणपुण्यानां लता इव च शैशिरे ॥३॥ तन्मनोरथपूर्तिस्तु दूरमस्तु, परं बत । दर्शनेनापि सा साध्वी, कान्तस्य वञ्चिताऽभवत् ॥ ४ ॥ निजापमानशल्येन, विद्धोऽसो पवनञ्जयः । सस्मार न च वाचापि, तां सती तत्पदालिनीम् ॥५॥ विना तमश्रुधाराभिन्तिोपममुखंधरा । विगतेन्दुनिशेवैषा शुशुभे न मनागपि ॥ ६॥स्वल्पावधीरणाऽप्यत्र कष्टाय महते भवेत्, तारुण्ये सह कान्तेन, विप्रयोगस्य का कथा ॥७॥ धवापमानदुःखेन, तरुणी सा कृशोदरी । स्थले मत्सीव तल्पेऽपि, पर्यलुठयत निर्भरम् ॥८॥ पार्श्वद्वयीं विवृत्यैवं, कुरुरीव वियोगिनी । तत्तापदग्धगात्रेयं, पर्यङ्केपि बतातपत् ॥ ९ ॥रम्योज्ज्वलमहासौधस्थिताया अपि रात्रयः । जज्ञिरेऽब्दोपमास्तस्या, मुश्चन्त्याः श्वाससन्ततिम् ॥ १० ॥ अन्तर्जानुमुखाब्जेय-मनन्यचित्तशालिनी । ध्यायन्ती केवलं नाथ-मनैपीद्वासरं ह्यपि ॥११॥एकतो मदनागार-यौवनं तापदायकम् । परतः स्वामिनोयोति-हाहा कष्टपरम्परा॥१२॥ कलेव शशिनः श्यामे. वीणाङी सा व्यजायत । अपश्यन्ती परोपायं, मौनमेवाश्रयत्तदा ॥१३॥ आह्वयामासुरालापैः, सख्यस्तां मधुरैर्मुहुः । तथापि नात्यजन्मौनं,
हेमन्ततौं यथा पिकः ॥ १४ ॥ तदुःखदुःखिता जाताः, सख्यस्ता निखिला अपि ॥ शिरसि वेदनाभाजि, सत्यङ्गानाश्च का कथा | ॥ १५ ॥ इत्थं कालः कियानस्या, ययौ यौगोपमा दधत् । प्रायः कष्टस्थितिस्थानां, क्षणोऽपि वत्सरायते ॥ १६ ॥ कदाऽऽगत्य
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyantanandar.com